________________
कथाकोशः [२५]
[२५] दृढशूर्प इत्यादि । [दढसुप्पो सूलहदो पंचणमोक्कारमेत्तसुदणाणे । उवजुत्तो कालगदो देवो जादो महड्ढीओ ॥७७३॥]
अस्य कथा-उज्जयिनीनगर्यां राजा धनपालो, राज्ञी धनवती। वसन्तोत्सवे तस्या दिव्यं हारमवलोक्य वसन्तसेनया गणिकया चिन्तितम्-किमनेन विना जीवितेनेति गृहे गत्वा स्थिता। सा ६ रात्रौ दृढशूर्पचौरेणागत्य पृष्टा-किं प्रिये रुष्टासि। तयोक्तम्-तव न रुष्टा किं तु यदि राज्ञीहारं मे देहि तदा जीवामि नान्यथा । तां समुद्धीर्य रात्रौ हारं चोरयित्वा निर्गतः । हारोद्योतेन यमपाशेन ९ कोट्टपालेन धृतो राजवचनेन शूलेन प्रोतः। प्रभाते धनदत्तश्रेष्ठी चैत्यालये गच्छन् तेन भणितः- दयालुस्त्वं तृषितस्य मे जलपानं देहि । तस्योपकारमिच्छता भणितं श्रेष्ठिना-द्वादशवर्षेरद्य मे १२ गुरुणा महाविद्या दत्ता जलमानयतः सा मे विस्मरति । यद्यागतस्य तां मे कथयसि तदा आनयामि जलम् । तेनोक्तमेवं करोमि। ततः श्रेष्ठी पञ्चनमस्कारांस्तस्य कथयित्वा गतः । दृढशूर्पस्तानुच्चारयन् १५ । स्मरन्मृत्वा सौधर्म देवो जातः । हेरिकै राज्ञः कथितम्-देव, धनदत्तश्रेष्ठी चोरसमीपं गत्वा किंचिन्मन्त्रितवान्। श्रेष्ठिगृहे तस्य द्रव्यं तिष्ठतीति पर्यालोच्य राज्ञा श्रेष्ठिधरणकं गृहरक्षणं चाज्ञातम् । १८ । तेन देवेनागत्य प्रातिहार्यकरणार्थं श्रेष्ठिगृहद्वारे लकुटिधरपुरुषरूपं धृत्वा तद्गृहे प्रविशन्तो राजपुरुषाः निवारिताः तेन ते प्रविशन्तो लकुटेन मायया मारिताः। एवं वृत्तान्तमाकर्ण्य राज्ञा ये ऽन्ये बहवः २१ । प्रेषितास्ते ऽपि तथा मारिता.। बहुलेन कोपाद्राजा स्वयमागतः । बलं समस्तं तथैव मारितम् । राजा नष्टः । तेन भणितो यदि श्रेष्ठिनः शरणं प्रविशसि तदा रक्षामि त्वां नान्यथेति। ततः श्रेष्ठिन्, २४ ।। रक्ष रक्षेति ब्रुवाणो राजा वसतिकायां श्रेष्ठिसमीपं गतः । श्रेष्ठिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org