________________
कथाकोशः [२९] स्फुटितप्रवहणैर्ग्रहिल: मां प्रणम्य रत्नानि याचिष्यति । तथैव याचनं कुर्वन्नसौ लोकानां प्रत्ययं पूरयित्वा ग्रहिलो भणित्वा निस्सारितः । श्रीभूतिना मम रत्नानि गृहीतानीति सर्वत्र पूत्कारं कृत्वा ३ राजकुलसमीपस्थः पश्चिमरात्रौ पूत्कारं करोतीति षण्मासेषु गतेषु राझ्या राजा भगितः–तायं ग्रहिलो नित्यमेतादृशवचनोच्चारणात् । ततो राज्ञा स एकान्ते पृष्टस्तेन च पूर्ववृत्तान्तः कथितः । ततो ६ रत्नग्रहणोपायो रचितः । सिंहसेनशिवभूत्योऽते रामदत्तया जयपाली तया शिवभूतिर्भोजनं पृष्टस्तेन कथितं अतस्तदेव साभिज्ञानं कृत्वा रामदत्तया निपुणमतिविलासिनी शिवभूतिभार्यायाः पार्वे या ग्रहिलरत्नानि याचितुं प्रेषिता। तया च न दत्तानि । पुनर्नामातिमुद्रिकासाभिज्ञानेन याचितानि। तथापि न दत्तानि । पुनयज्ञोपवीताभिज्ञानेन याचितानि ततो भीतया समर्पितानि । तया १२ राज्ञो दर्शितानि । तेन च निजबहुरत्नानां मध्ये क्षिप्त्वा ग्रहिलो भणितो निजरत्नानि गृहाणेति । तेन गृहीतानि । ततो रुष्टेन राज्ञा गर्दभारोहणादिना शिवभूतिनगरमध्ये हतविप्रहतीकृतो मृत्वा १५ दीर्घसंसारी जातः ॥
.पार्वे ९
[२९] वारत्रिको ऽपि कर्म व्यधादित्यादि । [णीचं पि कुणदि कम्मं कुलपुत्तदुगुंछियं विगदमाणो। १८ वारत्तिगो वि कम्मं अकासि जह लंघिया हेदूं ॥९०९॥]
अस्य कथा-अहिच्छत्रनगरे ब्राह्मणः शिवभूतिर्भार्या वसुशर्मा, पुत्रौ सोमशर्मशिवशौ च । वेदं पठता ज्येष्ठेन कनिष्ठो वरत्रया- २१ हतः । तत्प्रभृति शिवशर्मणो वारत्रिक इति नाम जातम् । तेन नाम्ना आहूयमानो निविण्णो निर्गत्य श्रावस्त्यां दमधराचार्यपार्वे मनिर्भूत्वा महाटव्यां मासोपवासादिविधिना तपः करोति । एकदा २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org