________________
५०
श्री-प्रमाचन्द्र-कृतः सागरदत्तसार्थवाहस्याग्रे गङ्गदत्तनटपुत्री मदनवेगां नृत्यन्तीमालोक्य
चर्यां गतो भग्नः । तां परिणीय द्वादशवर्षेस्तद्विज्ञाने ऽप्यतिदक्षो भूत्वा ३ राजगृहनगरे श्रेणिकस्याग्ने वंशोपरि खङ्गपञ्जरे तया सह नृत्यं कुर्वनाकाशे विद्याधरयुगलमालोक्य जातिस्मरो जातः । विजयादक्षिणश्रेण्यां प्रियंकरनगरे राजा प्रियंकरो राज्ञी प्रभावती तत्पुत्रो ऽहं पूर्वभवे प्रियंकरनामा सर्वविद्यापारगः । ततः भोगं भुक्त्वा तपो गृहीत्वा सौधर्मे देवो भूत्वा च्युत्वैष जातः । इयं च मम विद्याधरी देवी च
भार्यासीदिति सापि तत्रैव जातिस्मरी जाता। ततस्तयोविद्याधर९ भवविद्याः समायाताः । तास्त्यक्त्वा वारत्रिको दमधराचार्यसमीपे
तपो गृहीत्वा केवलमुत्पाद्य निर्वाणं गतः ॥
[३०] पादाङ्गुष्ठमसन्तं गणिकायां गौरसंदीप इत्यादि । १२ [बारस वासाणि वि संवसित्तु कामादुरो य णासीय ।
पादंगुट्ठमसंतं गणियाए गोरसंदीवो ॥ ९१५ ।। ]
अस्य कथा–कुलालदेशे श्रावस्तीनगर्यां राजा दीपायनः । तेन १५ चैत्रोत्सवे उद्याने मञ्जरिताम्रवृक्षमालोक्य एका मञ्जरी कर्णपूरी
कृता। तमालोक्य लोकैः कर्णपूरं कुर्वद्भिश्च आम्रवृक्षो निर्मूलं
नाशितः । व्याघुटता राज्ञा तस्य नाशमालोक्य सर्वमनित्यमिति १८ चिन्तयित्वा उदीर्णबलवाहनपुत्राय राज्यं दत्त्वा उत्तरभूतिमुनिसमीपे
तपो गृहीत्वा गुरुणा सहोज्जयिन्यां गतः । उद्याने कोकिलालाप श्रुत्वोत्तरमुनिनोक्तम्-यो मुनिरद्योज्जयिन्यां चर्यायां यास्यति तस्य व्रतभङ्गो भविष्यति । तत उपोषिताः केचित्केचिदन्यत्र चर्या, गताः । दीपायनमुनिस्तु गिरौ आतपेन योगं कृत्वा गुरुवचनमश्रुत्वा उज्जयिन्यां चर्यायां प्रविष्टः । तत्रोदीर्णबलवाहनभयेन खातिकायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org