________________
११६
श्री- प्रमाचन्द्र कृतः
विद्याधरो राजा, विद्युत्प्रभः श्रावकः, राज्ञी विद्युद्वेगा भगवद्भक्ता । एकदा वन्दनार्थं तो कौशाम्बीमागतौ । माघमासे यमुनानद्यां तस्य ३ स्नानं जलोपरि जापं चालोक्य विद्युद्वेगयातिप्रशंसा कृता । ततो राज्ञा सह तस्या वादः । भणितं विद्युत्प्रभेण - आगच्छास्य दृढत्वमज्ञानित्वं च दर्शयामि । ततश्चाण्डालरूपेण यमुनोपरि गत्वा द्वाभ्यां ६ कृतच मांसप्रक्षालनेन सर्वं जलं दूषितम् । ततो रुष्टेन दुष्टं भगत्वा नद्युपरि गत्वा तेन स्नानादिकं प्रारब्धम् । पुनरपि गत्वा चाण्डालाभ्यां तथा जलं दूषितम् । पुनः सो ऽपि तथोपरि गतः । ९ एवं बहुवारान् चाण्डालाभ्यां दुषिते जले स्नानजपगर्व सुशुचित्वानि त्यक्त्वासौ मोहं गतः । चाण्डालाभ्यां तत उद्यानप्रासाददोलाभोजनगीतवाद्यादिगगनगमनं दर्शितम् । तस्मादेव विद्याधराणाम१२ पीदृशी विद्या नास्ति यादृशी चाण्डालानाम् । अनयाहं सर्वं जगद्वञ्चयामीति ध्यात्वा तत्समीपं गत्वा पृष्टं तेन – यूयं कस्मादागताः कथमीदृशमाश्चर्यं कुरुतः । कथितं मातङ्गेन - त्वमपि न १५ जानासि । मातङ्गो ऽहं नमस्कर्तुमागतस्य मम गुरुणा तुष्टेन मे विद्या दत्ता । तया सर्वमिदं करोमि । तेनोक्तम्- प्रसादं कृत्वा मह्यं विद्यामिमां देहि । चाण्डालेनोक्तम्-त्वमुत्तमकुलो कृत्रिम - वेदपाठकः । विद्या विनयेन सिध्यति । यत्र मां पश्यसि तत्र यदि मे साष्टाङ्गप्रणामं करोषि भवतां प्रसादेन जीवामीति जल्पसि च तदा तव सिध्यति विद्या । यद्येवं न करोषि तदा नश्यत्येव २१ सिद्धापि । तेनोक्तम् - यथाज्ञापयथः तथा करोमि । इत्युक्ते विधिना विद्यां दत्त्वा निजवसतिं तौ चाण्डालौ गतौ । सो ऽपि तया विद्यया विकुर्वाणां कृत्वा सिद्धा विद्येति ज्ञात्वा बृहद्वेलायां भोजनार्थं राजसमीपं गतः । पृष्टो राज्ञा -- भगवन्, किमद्य वेलातिक्रमः । कथितं तेन बहुकाले तपोमाहात्म्यादद्य हरिहरब्रह्मादिदेवा मां पूजयितुमागताः । तेन बृहती वेलेति गगने गमनागमनादिकमपि मे जाता ।
१८
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org