________________
कथाकोशः [ ९० * 9 ]
[९०*५] काले विणये उवहाणेत्यादि ।
५
६
७
[ काले' विणए उवहाणे' बहुमाणे तह अणिण्हवणे | वंजण' अत्थ तदुभयविणओ णाणम्मि अट्ठविहो ॥ ११३ ॥ ] कालस्याख्यानम् – एको वीरभद्रो ऽस्थनिरटव्यामकाले ऽहोरात्र पठन् श्रुतदेवतया दृष्टः । प्रतिबोधनार्थितया गोकुलिकारूपेण आगत्य रात्रौ सुगन्धमधुरमित्यादितकं गृहीथेति तस्य पार्श्वे बहुवारं भणितम् । मुनिना सोक्ता ग्रहिलासि त्वमत्र । को रात्रौ तक्रं गृह्णाति । त्वं ग्रहिलोऽसि जिनागममकाले पठसि । नक्षत्रमालोक्य प्रबुद्धो गुरुसमीपं गत्वालोच्य द्रव्यादिशुद्धया पठनतया पुनर्देवतयैकदा दृष्टः पूजितश्च परलोकं गतः ॥
११५
Jain Education International
३
[९०*६] (१) अकालस्याख्यानम् ।
शिवनन्दीमुनिरेकदा श्रवणनक्षत्रोदये स्वाध्यायकालो भवती - १२ त्युपदेशं प्राप्याकाले पठन् मिथ्यात्वासमाधिमरणेन गङ्गायां मत्स्यो जातः । एकदा पुलिने साधुपाठमाकर्ण्य जातिस्मरो भूत्वात्मनिन्दां कृत्वा सम्यक्त्वाणुव्रतात् स्वर्गे देवः ॥
For Private & Personal Use Only
६
[ ९०७ ] ( २ ) विनयस्याख्यानम् ।
वत्सदेशे कौशाम्बीपुर्यां राजा धनसेनो भगवद्भक्तः राज्ञी धनश्रीः श्राविका । सुप्रतिष्ठनामा न गतो राजाग्रासने भुङ्क्ते १८ यमुनानद्यां जलस्तम्भिनीविद्यासामर्थ्येन जापं करोति । लोके विस्मयो जातः । अथ विजयार्धदक्षिणश्रेण्यां रथनूपुरचक्रवालपुरे
१५
www.jainelibrary.org