________________
कथाकोशः [ ५ ]
देवो जातः । कुर्कुटसर्पश्च पङ्कप्रभानरके गतः । हस्तिनो दन्ती मुक्ताफलानि च सार्थवाहधनमित्रस्य वनराजभिल्लेन दत्तानि तेन पूर्णचन्द्रराजस्य नीत्वा समर्पितानि । तेन दन्ताभ्यां निजपल्यङ्कस्य पादाः कारिताः मुक्ताफलैनिज राज्ञीहारः कारितः । एवंविधां संसारस्थिति मातः पूर्णचन्द्रस्य गत्वा कथय येनासौ जिनधर्मं गृह्णातीत्युक्ते निजनाथस्य दुःखपरंपरां श्रुत्वा गह्वरितहृदया गद्गदवचना अश्रुपातं कुर्वती निजपुत्रपार्श्वे गता । पूर्णचन्द्रस्य निजमातरं दृष्ट्वा पल्यङ्कादुत्थाय प्रणामं कुर्वतो मात्रा सर्वं कथितम्यथा त्वत्पिता सर्पदष्टो मृत्वा हस्ती जातः । सर्पोऽपि मृत्वा कुर्कुट - सर्पो जातः । तेन च स हस्ती कर्दमे निमग्नः पुनर्मारितः । तदीयदन्तौ मुक्ताफलानि चानीय धनमित्रश्रेष्ठिना ते समर्पितानि । एते पल्यङ्कपादास्तदीयदन्तमयाः । अयं च हारस्तदीयमुक्ताफलमय १२ इत्यकार्ण्योत्पन्न दुःखसंजातशोकः पल्यङ्कपादमालिङ्गय फूत्कारं कृत्वा शिरो विहन्य तेन समस्तान्तः पुरेण परिजनेन च रोदनं कृतम् । पुष्पधूपैः पूजां कृत्वा मुक्ताफलानां पल्यङ्कपादानां च संस्कारः कृतः । पूर्णचन्द्रोऽप्युत्पन्नवैराग्यो विशिष्टं सागारधर्म प्रतिपाल्य महाशुके देवो जातः । रामदत्तायिकापि तत्रैव देवो जातः । सिंहचन्द्रोऽप्युग्रोग्रं तपः कृत्वा उपरिमग्रैवेयके देवो जातः । जम्बूद्वीपे भरते विजयार्धदक्षिणश्रेण्यां धरणितिलकपुरेऽतिवेगो राजा, राज्ञी सुलक्ष्मणा, रामदत्ता चरो देवस्तयोः पुत्री श्रीधरानामा जाता । अलकानगर्यां विद्याधराधिपतेरादर्शकनाम्नः सा दत्ता । पूर्णचन्द्रः स्वर्गादवतीर्य श्रीधरायाः पुत्री यशोधरा जाता । सा सूर्याभपुरे सुरावर्तराजस्य दत्ता । सिंहसेनराजापि गजो भूत्वा यो देवो जातः स तयोः पुत्रो रश्मिवेगनामा जातः । कतिपयदिनैस्तस्मै राज्यं दत्त्वा सुरावर्तराजो मुनिर्जातो यशोधराप्यायिका जाता श्रीधरापि पुत्रीस्नेहादायिका जाता । रश्मिवेगोऽप्येकदा सिद्धकूटचैत्यालये वन्दनाभक्त्यर्थं गतस्तत्र
१५
Jain Education International
For Private & Personal Use Only
१७
३
६
१८
२१
२४
www.jainelibrary.org