________________
कथाकोशः [९०*१५]
१२१ निवेद्यं शास्त्रस्य पारगौ जातौ । देवपूजितौ पुष्पदन्तभूतबलिनामानौ सिद्धान्ते कर्तारौ जातौ । एवमन्येनापि ।।
[९०.१५] जिणकप्पिऊण मूढो । [ भयणीए विधम्मिज्जंतीए एयत्तभावणाए जहा। जिणकप्पिओ ण मूढो खवओ वि ण मुज्झइ तथैव ॥२०१।।]
अस्य कथा-मगधदेशे राजगृहनगरे राजा प्रजापालो, राज्ञी ६ प्रियदत्ता, पुत्रौ प्रियधर्मप्रियमित्रौ । तौ प्रियदमधरमुनिसमीपे धर्ममाकर्ण्य तपो गृहीत्वा स्वर्गे देवौ जातौ । एकदा प्रियधर्मचरदेवेनोक्तम्-आवयोर्मध्ये प्रथमच्युतस्य द्वितीयेन स्वर्गस्थितेन संबोधनं कर्तव्यम् । एवमवन्तिदेशे उज्जयिनीनगर्यां राजा नागधर्मो, राज्ञी नागदत्ता, तयोः प्रियमित्रचरो देवः स्वर्गादेत्य नागदत्तनामा पुत्रो जातः। विस्मृतधर्मो गरुडादिशास्त्ररतो ऽभूत् । एकदा प्रियधर्मचरदेवे- १२ नावधिज्ञानेन ज्ञात्वा स्वर्गादागत्य डोम्बगारुतिकरूपेण तेन सह वादे जाते अभयप्रदानं साक्षिणो लब्ध्वा सो मुक्तः । द्वितीयसर्पण मायया मारितो नागदत्तः । अन्ये वैद्यादयः कालदष्टो ऽयं न जीवतीति १५ वदन्ति । अर्धराज्यं भणित्वा राज्ञा तस्यैव डोम्बस्य समर्पितः । उत्थापयेति । तेनोक्तं गुरूपदेशो ऽस्ति मे। जीवन्नयं यद्युत्थितः तपो गृह्णाति । जीवन् दृश्यते इति पर्यालोच्य राज्ञा प्रतिपन्नम् । स १८ तेनोत्थापितो दमधरमुनिपावें धर्ममाकर्ण्य मुनिरभूत् । ततो देवेन पूर्वसंबन्धः कथितः । राजादीनां विस्मयो धर्मलाभश्च संजातः । स नागदत्तजिनकल्पिताचरणयुक्तो जिनकल्पितनामा तीर्थयात्रायाः २१ कृत्वा व्याघुटितो ऽटव्यां सूरदत्तः चोरैर्बद्धमार्गे धर्तुमारब्धः। अयं गत्वास्मान् कथयतीति । न किमपि वदन्त्यमी। सूरदत्तेन राज्ञा मुक्तः। अथ जिनकल्पितस्य या लघुभगिनी नागश्रीः सा वत्सदेशे २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org