________________
कथाकोशः [९०*३२]
१४५ आचार्य प्रति-हे नाथ किमिदं कौतुकम् । आचार्यो ऽवदत् । यो ऽत्र राजा भविष्यति तस्याङ्कशच्छत्रदण्डा: स्युरिति । श्रुत्वा केनचिद्विप्रेणोन्मूलितास्तस्मात्करकण्डुना गृहीताः । कियद्दिनेषु तत्र बलवाहनो ३ राजा ऽपुत्रको मृतः । परिवारेण विधिना हस्ती राज्ञो ऽन्वेषणार्थं प्रेषितः । तेन च करकण्डुरभिषिच्य स्वशिरसि व्यवस्थापितः । ततः परिजनेन राजा कृतो बालदेवस्य विद्यासिद्धिरभूत्स तं नत्वा तस्य । तन्मातरं समर्प्य विजयाधं गतः । करकण्डुः प्रतिकूलानुन्मूल्य राज्यं कुर्वन् स्थितः । तत्प्रतापं श्रुत्वा दन्तिवाहनेन तदन्तिकं दूतः प्रेषितः । स गत्वा तं विज्ञप्तवान्-त्वया मत्स्वामिनो दन्तवाहनस्य भृत्यभावेन राज्यं कर्तव्यमिति । कुपित्वा करकण्डुनोक्तम्-रणे यद्भवति तद्भवतु याहीति विजितः । स स्वयं प्रयाणं दत्त्वा चम्पाबाह्ये स्थितः । दन्तिवाहनो ऽप्यतिकौतुकेन सर्वबलान्वितो निर्गतः। उभयबले संनद्धे व्यूहप्रतिप्यूहकमेण स्थिते तदवसरे पद्मावती गत्वा स्वभर्तुः स्वरूपं निरूपितवती। ततो गजादुत्तीर्य संमुखमागतः पिता पुत्रो ऽपि। उभयोर्दर्शनं नमस्काराशीर्वाददानं च जातम् । मातापितृभ्यां जगदाश्चर्यविभूत्या पुरं प्रविष्टः । पित्राष्टसहस्रकन्याभिः विवाहं स्थापितः । तस्मै राज्यं समर्प्य पद्मावत्या भोगाननुभवन् स्थितो दन्तिवाहनः । राज्यं कुर्वतस्तस्य मन्त्रिभिरुक्तम्-देव त्वया चेरम- । पाण्ड्यचोलाः साधनोया इति । ततस्तेषामुपरि स्थित्वा तदन्तिकं दूतं प्रेषितवान् । तेन गत्वागतेन तदौद्धत्ये विज्ञप्ते रोषात्तत्र गत्वा युद्धावनौ स्थितः । ते ऽपि मिलित्वागत्य महायुद्धं चक्र: । दिनावसाने उभयबलं स्वस्थाने स्थितम् । द्वितीयदिने ऽतिरौद्रे संग्रामे जाते स्वबलभङ्गं वीक्ष्य कोपेन करकण्डमहायुद्धं कृत्वा त्रीनपि बबन्ध । तन्मकुटे पदं न्यसन् तत्र जिनबिम्बानि विलोक्य 'तस्स मिच्छामि दुक्कडं' इति भणित्वा यूयं जैना इत्युक्ते तैरोमिति भणिते हा हा निकृष्टो ऽहं जैनानामुपसर्गं कृतवानिति पश्चात्तापं कृत्वा क्षमा कारितः । स्वदेशं
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org