________________
कथाकोशः [४१]
सात्यकिरपि तां वार्तां श्रुत्वा समाधिगुप्तमुनिसमीपे मुनिरभूत् । एकदा वर्धमानस्वामितीर्थकरदेववन्दनाभक्त्यर्थं यशस्विनीकन्तिकाप्रभृत्यार्यका गच्छन्त्यो ऽटवीप्रदेशे कालवृष्टयोपद्रुता इतस्ततो गताः । ज्येष्ठा कालागुहायां प्रविश्य वस्त्रनिपीलनं कुर्वाणा अन्धकारे ध्यानस्थितेन सात्यकिना दृष्टा । क्षुभितेन कामिता । इङ्गितैर्ज्ञात्वा यशस्विनीकन्तिकया चेलिनीसमीपे नीता वार्ता च कथिता । तया प्रच्छन्नस्थाने धृता नवमासैः पुत्रं प्रसूता । श्रेणिकेन चेलिन्याः पुत्र इति प्रघोषः कृतः । एकदा रौद्रभावे परपुत्रकुट्टनात् रुद्र इति चेलिन्या नाम कृतम् । एकदा रुष्ट्रयान्येन जातो ऽन्यं संतापयतीत्युक्तम् । ततो वित
भोजनं कृत्वा निजपितरौ पृष्टौ महाकष्टेन कथितौ । ततो गत्वा सात्यकिमुनिसमीपे मुनिरभूत् । एकदा एकादशाङ्गदशपूर्वपाठे पञ्चशतमहाविद्याः सप्तशतक्षुल्लकविद्याश्च सिद्धाः । गोकर्णपर्वतापनस्थ - १२ सात्यकिमुनिवन्दनार्थं गतभव्यजनान् सिंहव्याघ्रादिरूपेण त्रासयति । तदाकर्ण्य सात्यकिना स भणितः । स्त्रीनिमित्तं तव तपोभङ्गो भविष्यतीत्याकर्ण्य सामान्यजनागम्ये कैलासे गत्वा आतापनयोगेन स्थितो १५ यावत्तावत्कथान्तरम् । विजयार्धदक्षिणश्रेण्यां मेघनिबद्धमेघनिचयमेघनिनादेषु त्रिषु पुरेषु राजा कनकरथो, राज्ञी मनोरमा, पुत्रौ देवदारुविद्युज्जि । एकदा राजा देवदारुपुत्राय राज्यं दत्त्वा गणधर - १८ मुनिपार्श्वे मुनिरभूत् । कतिपयदिनैर्विद्युज्जिह्वेन युद्धे निर्धाटितो देवदासो गत्वा कैलासे स्थितः । अष्टौ तत्कन्या अप्रतिरूपाः कञ्चुकिरक्षिता महावाप्यां स्नातुमागताः । वापीसमीपस्थातापनस्थेन तेन २१. मुनिना ता आलोक्य तदुपासक्तेन तासां वस्त्राभरणानि विद्यया अपहृतानि । स्नात्वा व्याकुलाभिस्ताभिरागत्य मुनिः पृष्टः - अस्माकं वस्त्राभरणानि केन नीतानि । तेनोक्तम् - मामिच्छ्थ यदि तदा २४ दर्शयामि । ताभिरुक्तम् - यदि पिता ददाति तदेच्छामः । ततः समर्पितानि । ताभित्वा पितुर्वार्ता कथिता । तेन च मुनिसमीपे
Jain Education International
For Private & Personal Use Only
६]
www.jainelibrary.org