________________
कथाकोशः [१२]
[१२] वात्सल्याख्यानकम् |
यथा - अवन्तीदेशे उज्जयिन्यां राजा श्रीवर्मा, राज्ञी श्रीमती, बलि हस्पतिः प्रह्लादो नमुचिश्चेति चत्वारो मन्त्रिणः । तत्रैकदा ३ समस्तश्रुतधरा दिव्यज्ञानिनः सप्तशतमुनिसमन्विता अकम्पनाचार्या आगत्योद्यानवने स्थिताः । समस्तसंघश्च वारितो राजादिकेऽप्यायाते केनापि जल्पनं न कर्तव्यमन्यथा समस्तसंघस्य नाशो भविष्य - ६ तीति । राज्ञा च धवलगृहस्थितेन पूजाहस्तं नगरीजनं गच्छन्तं दृष्ट्वा मन्त्रिण: पृष्टाः । क्वायं लोको अकालयात्रायां गच्छतीति । तैरुक्तम् - क्षपणका बहवो बहिरुद्याने आयातास्तत्रायं जनो याति । ९ वयमपि तान् द्रष्टुं गच्छाम इति भणित्वा राजापि चतुर्मन्त्रिभिः समन्वितो गतः । प्रत्येकं सर्वे वन्दिता न केनाप्याशीर्वादो दत्तः । दिव्यानुष्ठानेनातिनिःस्पृहास्तिष्ठन्तीति संचिन्त्य व्याघुटिते राज्ञि १२ मन्त्रिभिर्दुष्टाभिप्रायैरुपहासः कृतः । बलीवर्दा एते किंचिदपि न जानन्ति मूर्खा दम्भमौनेन स्थिताः । एवं ब्रुवाणैर्गच्छद्भिरग्रे चर्यां कृत्वा श्रुतसागरमुनिमागच्छन्तमालोक्य उक्तमयं तरुणबलीवर्दः १५ पूर्ण कुक्षिरागच्छति । एतदाकर्ण्य तेन राज्ञोऽग्रेऽनेकान्तवादेन जिताः । . अकम्पनाचार्यस्य चागत्य वार्ता कथिता । तेन चोक्तम् — सर्वसंघस्त्वया मारितो यदि वादस्थाने गत्वा रात्रौ त्वमेकाकी तिष्ठसि तदा संघस्य जीवितव्यं तव शुद्धिश्च भवति । ततोऽसौ तत्र गत्वा कायोत्सर्गेण स्थितः । मन्त्रिभिश्चातिलज्जितैः क्रुद्धे रात्रौ संघ मारयितुं गच्छस्तिमेकं मुनिमालोक्य येन परिभवः कृतः स एव हन्तव्य इति पर्यालोच्य तद्वधार्थं युगपच्चतुभिः खड्गा उद्गीर्णाः । कम्पितनगरदेवतया तथैव ते कीलिताः । प्रभाते तथैव सर्वलोकैर्दृष्टाः, रुष्टेन राज्ञा क्रमागता इति न मारिता, गर्दभारोहणादिकं कारयित्वा देशान्निर्धाटिताः । अथ कुरुजाङ्गलदेशे हस्तिनागपुरे राजा महापद्मो,
२१
Jain Education International
For Private & Personal Use Only
२९
१८
२४
www.jainelibrary.org