________________
श्री-प्रमाचन्द्र-कृतः राज्ञी लक्ष्मीमती, पुत्रो पद्मोऽन्यो विष्णुश्च । एकदा पद्माय राज्यं
दत्त्वा महापद्मो विष्णुना सह श्रुतसागरचन्द्राचार्यसमीपे मुनिर्जातः । ३ ते च बलिप्रभृतय आगत्य पद्मराजस्य मन्त्रिणो जाताः। कुम्भ
पुरनगरे च सिंहबलो राजा दुर्गबलात्पद्ममण्डलस्योपद्रवं करोति । तद्ग्रहणचिन्तया पद्मं दुर्बलमालोक्य बलिनोक्तम्-किं देव दौर्बल्यस्य कारणमिति । कथितं च राज्ञा । तत् श्रुत्वा आदेशं याचयित्वा तत्र गत्वा बुद्धिमाहात्म्येन दुर्ग भङ्क्त्वा सिंहबलं गृहीत्वा व्याघुट्यागतेन
पद्मस्या सौ समर्पितः, देव, सोऽयं सिंहबल इति । तुष्ट्वा तेनोक्तम्९ वाञ्छितं वरं प्रार्थयेति । बलिनोक्तम्, यदा प्रार्थयिष्यामि तदा दीयतामिति । अथ कतिपयदिनेषु विहरन्तस्ते अकम्पनाचार्यादयः सप्तशत
मुनयस्तत्रागताः । पुरक्षोभाबलिप्रभृतिभिर्भीत्या परिचिन्तितम् । १२ राजा एतद्भक्त इति पर्यालोच्य भयात्तन्मारणार्थं पद्मः पूर्व
प्रार्थितः । सप्तदिनान्यस्माकं राज्यं देहीति । ततोऽसौ सप्तदिनानि
राज्यं दत्त्वा अन्तःपुरे प्रविश्य स्थितः । बलिना च आतापनगिरौ १५ कायोत्सर्गेण स्थितान्मुनीन् वृत्यावेष्टय मण्डपं कृत्वा यज्ञः कर्तुमा
रब्धः । उत्सृष्टशरावच्छागादिजीवकलेवरैयूं मैश्च मुनीनां मारणार्थ
मुपसर्गः कृतः । मुनयश्च द्विविधसंन्यासेन स्थिताः । अथ मिथिला१८ नगर्यामर्धरात्रे बहिर्विनिर्गतश्रु तसागरचन्द्राचायणाकाशे श्रवणनक्षत्रं
कम्पमानमालोक्यावधिज्ञानेन ज्ञात्वा भणितम्-महामुनीनां महानुपसर्गो वर्तते । तच्छ्रुत्वा पुष्पदन्तनाम्ना विद्याधरक्षुल्लकेन पृष्टम्भगवन्, क्व केषां मुनीनाम् । हस्तिनागपुरे अकम्पनाचार्यादीनाम् । स उपसर्गः कथं नश्यति। धरणिभूषणगिरौ विष्णुकुमारमुनिर्विक्रिय
द्धिसंपन्नस्तिष्ठति, स नाशयति । एतदाकर्ण्य तत्समीपे गत्वा क्षुल्लकेन २४ विष्णुकुमारस्य सर्वस्मिन् वृत्तान्ते कथिते मम किं विक्रिया-ऋद्धि.
रस्तीति संचिन्त्य तत्परीक्षणार्थं हस्तः प्रसारितः । स गिरि भित्त्वा दुरे गतः । ततस्तां निर्णीय तत्र गत्वा पद्मराजो भणितः-किं त्वया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org