________________
श्री- प्रभाचन्द्र-कृतः
देशान्निस्सारितौ । ततः कुरुजाङ्गलदेशे हस्तिनागपुरे वीरमतिवीरनरेश्वरराज्ये कृतवन्तौ स्थितिम् । एकदापरावेलायां नीलगिरिनाम्नो राजकुञ्जराद् निरङ्कुशात् सम्मुखमागच्छतो व्यावृत्य मण्डित जिनालये प्रविष्टौ । तत्र श्रीधर्माचार्य दूरतो विलोक्य सूरिमभिमुखं गच्छन्तं धन्वन्तरि निवार्य पटखण्डगाढपिहितकर्ण कुहरो विश्वानुलोमो निद्रामकार्षीत् । धन्वन्तरिस्तु सूरि धर्मो[] पदिशन्तमाकर्ण्योपासकलोकमवग्रहान् गृह्णन्तमवलोक्य चोपशान्ताशुभसंचयः श्रीधर्माचार्यंचरणाम्भोजयुगं नमस्कृत्य नियममग्रहीत् । खलतिविलोकनात् प्रातर्मया भोक्तव्यमिति व्रतेन कुम्भकारात्प्राप्तो निधिम् । तथा पायसपूर्ण पिष्टरथपरिहारात् विगतविषमविषानुषङ्गितमरणसंनिधिः । अकलिताभिधानानोकहफलाकवलनात् वञ्चितफलोप१२ जनितक्षयसंगतिः । रभसान्न किमपि कार्यमाचर्यमिति स्वीकृत - नियमस्यैकदा नटनर्तनावलोकनादर्धरात्रे निजगृहमनुसृत्य मन्दमन्दमुद्घाटितकपाटसंपुट: निजजनन्या पुरुषवेषया गाढाश्लिष्टां मानसेष्टां भार्यां निद्रावशामवलोक्य झटिति साञ्जसम् उत्खातखड्गः स्वचेतसि यावदनुचिन्तयति प्रहारय, खड्गं पुनः पुनरुत्क्षिपति तावन्निशितासिधाराविकर्तित सिक्यस्थलीपतनादुन्निद्रयोस्तयोः स्वरं ययौ । धन्वन्तरिरिति जातवैराग्यः व्रतातिशयं प्रशंसन् यद्यहमिमं नियममद्य नाकार्षीदि[र्षमि ] मां जननीं प्रियकलत्रं च निहत्य महापापायशसां निधिः स्यामिति संपन्ननिर्वेदो ज्ञातिजनं यथायथमवस्थाप्य श्रीधर्माचार्यादेशात् धरणिभूषणपर्वतोपकण्ठे वरधर्माचार्यपादमूले दीक्षां गृहीत्वा तापनयोगस्थितो यावदास्ते स्म तावत्परिजनात्परिज्ञातप्रव्रजनवृत्तान्तो मन्मित्रस्य धन्वन्तरेर्या गतिः सा ममापीति प्रतिज्ञापरो विश्वानुलोमः तत्रागत्य भो वयस्य चिरान्मिलितोऽसि किमिति न मां गाढमाश्लिष्यसि किमिति नातिकोमलया गिरालापयसीत्यादिसस्नेहमाभाष्य निजशरीरेऽपि निःस्पृहे धन्वन्तरि
१५
१८
२१
२४
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org