________________
९६
श्री-प्रमाचन्द्र-कृतः भृत्यलोकाः मिलिताः। जिनदत्ता राज्ञा परिणीता वल्लभा पट्टराज्ञी जाता। कतिपयदिनैर्यस्यां रात्रौ तस्याः पुत्रोत्पत्तिर्जाता तस्यां ३ रात्रौ राज्ञा स्वप्ने वृषभो दृष्टः । ततस्तस्य वृषभसेन इति नाम कृतम् । एवमष्टवर्षेषु गतेषु राज्ञा तपो गृहीतुकामेन पुत्र, राज्यं प्रतिपालय अहं परलोकं साधयामीत्युक्तम् । तेनोक्तम्-राज्यं कुर्वता किं परलोकसिद्धिर्न भवति। पुत्र, न भवति तपःसाध्यत्वात्परलोकस्य । यद्येवं तात, ममापि राज्यकरणे निवृत्तिरस्ति। ततो
भ्रातृव्यस्य राज्यं दत्त्वा द्वावपि मुनी जातौ। वृषभसेन एकाकी ९ विहरन् कौशाम्बीपुरीसमीपे हतवातपर्वतशिलायां ज्येष्ठमासे नित्य
मातापनं ददाति । सर्वे लोका जिनधर्मे ऽतीव रता जाताः। तत ईर्ष्यावशाद् बुद्धदासोपासकेनाग्निवर्णा शिला कृता। चर्यां कृत्वा १२ आगत्य मुनिना शिलामालोक्य संन्यासं गृहीत्वा तत्रातापनस्थिते
केवलज्ञानमुत्पादितम् ।।
[७३] क्रौश्चेनेत्यादि । १५ [रोहेडयम्मि सत्तीए हओ कोंचेण अग्गिदइदो वि।
तं वेदणमधियासिय पडिवण्णो उत्तमं अटुं ॥१५४९।। ]
अस्य कथा-कार्तिकपुरे राजाग्निर्भार्या वीरमतिः, पुत्री १८ कृत्तिका । एकदा नन्दीश्वराष्टम्यामुपवासं कृत्वा जिनपूजां विधाय
पितुर्देवशेषां दत्त्वा गच्छन्त्यास्तस्या रूपं दृष्ट्वा ऽग्निराजेनासक्तेन
सर्वलिङ्गिनो द्विजा व्यवहारिणश्च पृष्टाः । मम गृहे रत्नमुत्पन्नं कस्य २१ तद्भवति । सर्वैर्भणितम् तवैव भवति । मुनिभिरुक्तम्-कन्यारत्नं
वर्जयित्वान्यत्तव भवति । ततो ऽनिष्टांस्तान्देशानिर्घाट्य कृत्तिका परिणीता। कतिपयदिनैः कार्तिकेयः पुत्रो वीरमती पुत्री च तस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org