________________
कथाकोशः [७४ ]
जाता । रोहेडनगरे क्रौञ्चेन राज्ञा सा परिणीता । कार्तिकेयस्य नमिप्रभृतिकुमारैः सह क्रीडां कुर्वतश्चतुर्दशवर्षाणि गतानि । सर्वकुमाराणां मातामहप्रेषितवस्त्राभरणान्यालोक्य तेन माता पृष्टा - को मे मातामहः, किं न किमपि प्रेषयति । कथितं तयाश्रुपातं कुर्वत्या । मम तवाप्येक एव पिता । पुनः पृष्टं तेन अयं कि केनापि न निषिद्धो राज्ञा । कथितं तया - मुनिभिर्निषिद्धः । ते च देशान्निर्द्धाटिताः । पुनः पृष्टम् - कीदृशास्ते, क्व तिष्ठन्ति । निर्ग्रन्थाः पिच्छकमण्डलधारिणः परदेशेषु तिष्ठन्ति । इत्याकर्ण्य निर्गतो मुनीनालोक्य मुनिर्भूतः । माता तदार्तेन मृत्वा व्यन्तरदेवी जाता । कार्तिकेय - मुनिविहरन् रोहेडनगरे ज्येष्ठामावास्यायां चर्यायां प्रविष्टो वीरमतिभगिनी प्रासादोपरिमभूमिस्था मम भ्रातेति परिज्ञायोत्संगस्थं भर्तुः शीर्षं परित्यज्य शीघ्रं गत्वा तत्पादयोर्लंग्ना । क्रौञ्चेन तां तथा १२ दृष्ट्वा संजातकोपेन मुनिः शक्त्या हतो मूच्छितो जननीचरव्यन्तरदेव्या मयूररूपेण शीतलस्वामिगृहे धृतः । समाधिना कालं कृत्वा स्वर्गं गतः । देवैः पूजा कृता । ततः स्वामिकार्तिकेय इति तीर्थं १५ जातम् । वीरमतीसंबन्धेन भाउआइका [ ? ] पर्व संजाता ॥
[७४] यतिरभयघोषनामेत्यादि ।
कादि अभयघोसो वि चंडवेगेण छिण्णसव्वंगो ।
तं वेयणमधियासिय पडिवण्णो उत्तमं अट्ठ || १५५० ।। ] अस्य कथा - काकन्दीनामनगर्यां राजा अभयघोषो राज्ञी अभयमतिः । एकदा बहिर्गतेन राज्ञा चतुःपादेषु बद्ध्वा जीवन्तं कच्छपं २१ स्कन्धे यष्ट्रयावलम्ब्यागच्छन् धीवरो दृष्टः । राज्ञा चक्रेण कच्छपस्य चत्वारः पादाः छिन्नाः । कच्छपो ऽतिदुःखेन मृत्वा तस्यैव राज्ञः पुत्ररचण्ड वेगनामा जातः । एकदा चन्द्रग्रहणमालोक्याभयघोषश्चण्ड - २४
७
Jain Education International
३
For Private & Personal Use Only
१८
www.jainelibrary.org