________________
कथाकोशः [८५] अत्र कथा-उज्जयिन्यां ब्राह्मणः सोमशर्मा, भार्या काश्यपी, पुत्रावग्निभूतिसोमभूती। द्वावपि बहिः पठित्वा आगच्छद्भयां जिनदत्तपुत्रमुनेर्जननीं जिनमतिका पादमर्दनं कुर्वतीमालोक्य जिनभद्रश्वशुर- ३ मुनेश्च वधूटिकां सुभद्रायिकां पादमर्दनं कुर्वतीमालोक्योपहासः कृतः। तरुणस्य वृद्धा वृद्धस्य तरुणी विधिना भार्या कृतेति । तयोपार्जितकर्मवशात् कालेन सोमशर्मा मृत्वोज्जयिन्यां वसन्तसेनायाः पुत्री ६ वसन्ततिलका जाता। अग्निभूतिसोमभूती मृत्वा वसन्ततिलकायाः शिशुयुगलं कमलाधनदेवौ जातौ। काश्यपी मृत्वा वसन्ततिलकाधनदेवयोरिदानों पुत्रो वरुणनामा जात इति मुनिवचनमाकर्ण्य ९ जातिस्मरी भूत्वोज्जयिन्यामागत्य वसन्ततिलकागृहं प्रविश्य पालणकस्थं वरुणदत्तबालकमनेन सुभाषितेनान्दोलयति ।।
बालय णिसुणसि वयणं तुज्झ सरिस्साइ अट्ठदह णत्ता। पुत्तु भतिज्जउ भायउ देवरु पित्तियउ पोत्तज्जु' ॥१|| तुहु पियरो मह पियरो पियामहो तह य हवइ भत्तारो। भायउ तह विय पुत्तो सुसुरो हवई स बालया मज्झ ॥२॥ तुव जणणी महु भज्जा पियामही तह य मायरी सवई । हवइ वहू तह सासू एक्कहिया अट्ठदह णत्ता ॥३॥
एतदाकर्ण्य वसन्ततिलकादिभिः पृष्टया सर्वो वृत्तान्तः कथितः। १८ कमलावसन्ततिलकाधनदेवा जातिस्मरीभूताः जिनधर्मे परमरुचि कृत्वा तपो गृहीत्वा स्वर्ग गताः ।।
[८५] कुलरूपभोगतेजो ऽधिको ऽपि राजेत्यादि। २१ [कुलरूवतेयभोगाधिगो वि राया विदेहदेसवदी। वच्चधरम्म सुभोगो जाओ कीडो सकम्मेहिं ।।१८०२।। ]
१) पुत्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org