________________
कथाकोशः [२] पाद्य ये केचन बौद्धपण्डिता देशान्तरे सन्ति ते सर्वेऽप्याकारिताः पूर्वसिद्धां च ताराभगवतीं रात्राववतार्योक्तम्-देवि, अहमनेन सह वादं कर्तुमसमर्थः । ततस्त्वमिमं वादं कृत्वा जयेत्युक्ते तयोक्तम्- ३ एवं भवतु सभायामन्तःपटेनाहं कुम्भेऽवतीर्यानेन सह वादं करिष्यामीति । ततः प्रभाते राज्ञोऽग्रे संघश्रियोक्तम्-अहम [न्तः ] पटेनाद्यप्रभृति कस्यापि मुखमपश्यन्विचित्रपदवाक्यविन्यासैरुपन्यासं ६ करिष्यामीत्युक्त्वा काण्डपटं दत्त्वा मध्ये बुद्धप्रतिमायास्ताराभगवत्याश्च पूजां कृत्वा ताराभगवतीरिता । सा कुम्भेऽवतीर्य दिव्यध्वनिना क्षणोपन्यासं कर्तुं लग्ना । अकलङ्कदेवोऽपि तदुपन्यासमन्तः- ९ पटेन क्षणभङ्गं शतखण्डं कृत्वा निराकृत्यानेकान्तात्मकं' सर्वं तत्त्वमनवद्यस्वपरपक्षसाधनदूषणवाक्यैः समर्थयितुं लग्नः। एवं षण्मासेषु गतेष्वेकदाकलङ्कदेवस्य रात्रौ चिन्तोत्पन्ना। मानुषमात्रो मया १२ सहैतावन्ति दिनानि वादं करोतीति किमत्र कारणमिति पुनः पुनश्चेतसि वितर्कयतश्चक्रेश्वरीदेव्या प्रत्यक्षीभूयोक्तम्-भो अकलङ्कदेव, न भवता सह मानुषमात्रस्यैतावन्ति दिनानि वाद- १५ विधाने सामर्थ्यमस्ति । तारा भगवती इयं भवता सह एतावन्ति दिनानि वादं करोति । अतः प्रातरुपन्यस्तं वाक्यं व्याधुट्य पृच्छयतामेतस्याः पराजयो भवतीति । ततोऽकलङ्कदेवो देवतादर्शनात्संजातपरमोत्साहः सभामध्ये क्रीडार्थं मयानेन सहैतावन्ति दिनानि. वादः कृतः। अद्य वादं जित्वा भोजनं कर्तव्यमिति प्रतिज्ञां कृत्वा वादं कर्तुं लग्नः । ताराभगवत्याश्चोपन्यासं कुर्वन्त्याः कीदृशं प्रागुक्तं २१ तद्वाक्यं त्वयोपन्यस्तं कथयेत्युक्तमकलङ्कदेवेन। देवतावाण्याश्चैकत्वात्किचिदप्युत्तरमब्रुवाणा प्रणश्य सा गता। ततोऽकलङ्कदेवेनोत्थाय काण्डपट विदार्य ताराभगवत्यधिवासकुम्भं दृढपादप्रहारेण ४
१. नेकातात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org