________________
श्री-प्रमाचन्द्र-कृतः प्रसूता। तं वृत्तान्तं श्रुत्वा बन्धुसमीपं गता। तस्य च शुद्धि ज्ञात्वा बन्धुभिः सह नाभिगिरि गत्वा तमातापनस्थमालोक्यातिकोपात्तत्पादोपरि बालकं धृत्वा दुर्वचनानि दत्त्वा गृहं गता। अत्र प्रस्तावे दिवाकरदेवनामा विद्याधरोऽमरावतीपुर्याः पुरन्दरदेवनाम्ना लघुभ्रात्रा राज्यान्निर्धाटितः सकलत्रो मुनि वन्दितुमायातस्तं बालं गृहीत्वा निजभार्यायाः समर्प्य वज्रकुमार इति नाम कृत्वा गतः । स च वज्रकुमारः कनकनगरे विमलवाहननिजमैथुनकसमीपे सर्वविद्यापारगो युवा च क्रमेण जातः । अथ गरुडवेगाङ्गवत्योः पुत्री पवनवेगा ह्रीमन्तपर्वते प्रज्ञप्तिविद्यां महाश्रमेण साधयन्ती पवनाकम्पितबदरीचक्रकण्टकेन लोचने विद्धा। ततस्तत्पीडया चलचित्ताया विद्या न सिध्यति । वज्रकुमारेण च तां तथा दृष्ट्वा विज्ञानेन कण्टकमुद्धृत्य [ तम् । ] ततः स्थिरचित्तायास्तस्या विद्या सिद्धा। उक्तं च तया-भवत्प्रसादेनैषा विद्या मे सिद्धा, त्वमेव भर्तेत्युक्त्वा परिणीता । वज्रकुमारेण च तद्विद्यां गृहीत्वा अमरावतीं गत्वा
पितृव्यं संग्रामे जित्वा निर्धाट्य दिवाकरदेवो राज्ये धृतः। एकदा १५ जयश्रीजनन्या निजपुत्रराज्यनिमित्तमसहवत्यान्येन जातोऽन्यं संताप
यतीत्युक्तम् । तच्छत्वा वज्रकुमारेणोक्तम्-तात, अहं कस्य पुत्र
इति सत्यं कथय । तस्मिन् कथिते मे भोजनादौ प्रवृत्तिरिति । १८ ततस्तेन पूर्ववृत्तान्तः सर्वः सत्य एव कथितः । तमाकर्ण्य स निजगुरु
द्रष्टुं बन्धुभिः सह मथुरायां क्षत्रियगुहायां गतः। तत्र च सोमदत्तगुरोदिवाकरदेवेन वन्दनां कृत्वा वृत्तान्तः कथितः । ततः समस्तबन्धून्महता कष्टेन विसृज्य वज्रकुमारो मुनिर्जातः॥ अत्रान्तरे मथुरायामन्या कथा।
राजा पूतिगन्धो, राज्ञी उर्विला, सा च सम्यग्दृष्टिरतीव जिन२४ धर्मप्रभावनायां रता नन्दीश्वराष्टदिनानि प्रतिवर्ष जिनेन्द्ररथयात्रां
त्रिवारान् कारयति । तत्रैव नगर्यां श्रेष्ठी सागरदत्तः, श्रेष्ठिनी समुद्र
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org