________________
कथाकोशः [५०*३१]
१३९
निर्द्धाट्य राजा जातः । एकदाभयकुमारेण पृष्टा माता - क्व मे पिता । कथितं तया मगधदेशे राजगृहपुरे पाण्डुरकुट्यां तिष्ठति । एतदाकर्ण्य विकल्प्य च सोऽप्येकाकी तं नन्दग्ग्रामं मयाहारमायातः । तत्र च श्रेणिकेन पूर्वनिःसरणदोषरुष्टेन नन्दग्रामं ग्रहीतुं कामेन दोषं स्थापयितुमिच्छता राजादेशः प्रेषितो यथा - बहुविद्यापारगाः ब्राह्मणाः भो मृष्टजलं वटकूपं शीघ्रं मे प्रेषयथ अन्यथा निग्रहं करोमि । तेन कारणेन व्याकुला ब्राह्मणा अभयकुमारेण कारणं पृष्टाः । तैर्यथार्थे कथिते धारितास्तेन भोजनादिकं कुरुत [ इति ] । तद्वचने शिक्षां दत्त्वा द्वौ ब्राह्मण श्रेणिकपार्श्वे प्रेषितौ । ताभ्यां विज्ञप्तः -- देव स कूपो ९ भणितो ऽस्माभिर्न चागच्छति । रुष्टो ग्रामबाहिरे स्थितः । तत्रापि भणितो नागच्छति । पुरुषस्य स्त्रीवशीकरणमतो देव निजपुरस्थामुदुम्बरकूपिकां प्रेषय तस्याः पृष्टलग्नो येनागच्छतीतीव तं मत्वा राजा १२ मौनम् १ | तथा गजे पलसंख्यार्थं प्रेषिते जलेन वा हस्तिप्रमाणपाषाणपलानि २ । यथा स वटकूपः पूर्वदिशि स्थितः पश्चिमदिशि कर्तव्यः ग्रामः पूर्वदिशि कृतः ३ । मेषः प्रेषितो न दुर्बलो न बलवान् १५ अतिचारयित्वा वृकसमीपे ध्रियते ४ । गर्गरीमध्यस्थं पाण्डुरकूष्माण्डं प्रेषयथ । तत्रैव संवर्ध्य प्रेषितम् ५ । समसारकाष्ठस्य जले अधोमूलम् ६ । रजोदेवरिकायां प्रतिच्छन्दं याचितम् ७ । इत्यादिकृते स देशिक १८ आगच्छतु न दिने न रात्रौ न भूमौ नाकाशे न मार्गे नामार्गे । संध्यायां शकटैकभागेनागतः । भण्डं सिंहासनस्थं त्यक्त्वा अङ्गरक्षमध्यस्थो राजा जनानन्दं दृष्ट्वा ज्ञात्वा न तद्दृष्ट्वा श्रेणिकेन २१ संतोषान्मम पुत्रो ऽयं लोकानां कथिते महोत्सवः कृतः अभयमतिवसुमित्र आनयिते इदानीमन्यत्कथान्तरम् ।
सिन्धुदेशे विशाली पुर्यां राजा कौशिकः, पुत्री यशस्वती, पुत्र- २४ श्चेटकमहाराजः, सुभद्रा प्रियकारिणी सुप्रभावती मृगावती सुज्येष्ठा चेलिनी चन्दना एताः सप्त पुत्र्यः । तद्रूपालेखार्थं सुचित्रकारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org