________________
कथाकोशः [५]
१५ कारणमिति संचिन्त्याधो अवलोकयता मुनिर्दृष्टः । तद्दर्शनात्संजातकोपेन मुनेरनेकप्रकार-उपसर्गे कृतेऽपि मुनिानान्न चलितः। ततो अतीव रुप्टेन विद्यासमधुनोच्चाल्य भरतक्षेत्रपूर्वदिग्विभागे सिंहवती ३ करवती चामीकरवती कुसुमवती चन्द्रवेगा चेति पञ्चनदीसंगमे प्रक्षिप्तः । तद्देशवतिनश्च लोकाः सर्वेऽप्याकार्य भणिताः । अयं च राक्षसो भवतो भक्षयितुमायात इति मत्वा मार्यताम् । ततस्तैमिलित्वा ६ दण्डपाषाणादिभिः कुट्यमानोऽपि शत्रुमित्रसमचित्तेन दुःसहोपसर्ग जित्वा घातिकर्मक्षयं च कृत्वा केवलमुत्पाद्य शेषकर्मक्षयं च कृत्वा मोक्ष गतः । निर्वाणपूजार्थं देवागमने जाते यो जयन्तमुनिर्धरणेन्द्रो ९ जातस्तेनागतेन निजबन्धुशरीरं दृष्ट्वा मदीयबन्धोरेतैरुपसर्गः कृत इति ज्ञात्वा कुपितेन सर्वे लोका नागपाशैर्बद्धाः । तैश्चोक्तम्-देव वयं न किंचिज्जानीम एतत्सर्व विद्युइष्टविजम्भितमित्याकर्ण्य कुपितो १२ नागपाशेन तं बद्ध्वा समुद्रे निक्षिप्य मारयन् धरणेन्द्रोऽपि दिवाकरदेवनाम्ना महद्धिकदेवेन भणित:--किमनेन वराकेण मारितेन । चत्वारि भवान्तराणि । पूर्ववैरविरोधादनेनायं मारितः। धरणेन्द्रे- १५ णोक्तम्-पूर्ववैरविरोधमनयोर्मे कथय। ततो दिवाकरदेवः प्राहजम्बूद्वीपभरतक्षेत्रे सिंहपुरनगरे राजा सिंहसेनो, राज्ञी रामदत्ता, मन्त्री श्रीभूतिः, सुघोषश्च । पद्मखण्डनगरे श्रेष्ठी सुमित्रो, भार्या १८ सुमित्रा, पुत्रः [समुद्रदत्तः ।] समुद्रदत्तो वाणिज्येन सिंहपुरे गतोऽनर्घ्यपञ्चरत्नानि श्रीभूतिमन्त्रिणः पार्वे धृत्वा परतीरं गतः । आगच्छतः स्फुटिते प्रोहणे निर्धनेन तेनागत्य रत्नानि श्रीभूतिर्या- २१ चितो रत्नलोभाद्ग्रहिलोऽयमित्युक्त्वा स्थितः । यत्कुर्वतः षण्मासेषु गतेषु रामदत्ताराझ्या द्यूते श्रीभूतेर्मुद्रिकायज्ञोपवीते जिते । ततस्ते एवं साभिज्ञाने कृत्वा श्रीभूतिभार्यायाः श्रीदत्तायाः पार्वादानीय २४ बहुरत्नमध्ये प्रक्षिप्य समुद्रदत्तस्य दर्शितानि । तेन चात्मीयेषु परिज्ञाय गृहीतेषु चोरनिग्रहेण श्रीभूतिनिगृहीतो, मृत्वा भाण्डागारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org