________________
श्री प्रभाचन्द्र-कृतः
अस्य कथा –अङ्गदेशे वटग्रामे कुम्भकारः सिंहनामा भाजनानि विक्रेतुं बलीवर्दान्भूत्वा भरतग्रामं गतः । तत्रत्यनारोभिः मायया ३ परकीयगृहाणि तस्य दर्शयित्वा प्रभाते मूल्यं दास्याम इति भणित्वा सर्वभाजनानि नीतानि । प्रभाते कतिपयधूर्तेरागत्य गीतवादादिभिस्तं मोहयित्वा बलीवर्दा अपि नीताः । भाजनमूल्यं तस्य याचयतो न ६ मया गृहीतमिति सर्वस्त्रीभिर्भणितम् । ततः सप्त वर्षाणि खलीकृतं धान्यं ग्राममहितमत्यन्तकुपितेन दग्धम् ॥
१८
८४
१२
१५
अस्य कथा - अयोध्यायां राजा सीमंधरो, राज्ञी अजितसेना, पुत्रो मृगध्वजः । राजकीयो भद्रमहिषो भणितो गच्छत्यागच्छति पादयोरच पतति । तं राजकीयोद्याने पुष्करिण्यां क्रीडन्तं दृष्ट्वा तेन मृगध्वज कुमारेण मन्त्रि श्रेष्ठपुत्राभ्यां सह क्रीडितुं तत्रागतेन मांसासक्तेनोक्तम् — पश्चिमचटुकमस्य महिषस्य मे देहीति । भृत्येन च चटु छिन्ने भद्रमहिषस्त्रिभिः पादैर्गत्वा राजाग्रे पतितः संन्यासं पञ्चनमस्कारांश्च नृपतः प्राप्य सौधर्मे देवो जातः । तं वृत्तान्तं ज्ञात्वा रुष्टेन राज्ञा सिद्धार्थमन्त्री भणितस्त्रीनपि तान् मारय । त्रिभिरपि तां वार्तामाकर्ण्य मुनिदत्ताचार्यसमीपे तपो गृहीत्वा परमवैराग्यात् घातिक्षयं कृत्वा मृगध्वजेन केवलमुत्पादितम् ॥
[६२] रामस्य जामदग्न्यस्येत्यादि ।
[ रामस्स जामदग्गस्स वजं घित्तण कत्तिविरिओ वि । णिधणं पत्तो सकुलो ससाहणो लोभदोसेण ॥ १३९३॥ ]
२१
[६१] साकेतपुरे सीमंधरस्य पुत्रो मृगध्वजो नामेत्यादि ।
[ सव्वे वि गंथदोसा लोभकसायस्स हुंति णादव्वा । लोभेण चेव मेहुणहिंसालियचोज्जमाचरदि ॥ १३९२ ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org