________________
कथाकोशः [३२]
પરૂં
तस्यामासक्तः शत्रुभिरभिभूयमानो ऽपि राजकार्यं किंचिदपि न चिन्तयति । ततो जयसेनकुमारं राज्ये प्रतिष्ठाप्य मन्त्रिभिः स रक्तया सह निर्द्धाटितो ऽटवीं गतः । तस्याः बुभुक्षितायाः निजोरुमांसं संस्कृत्य ३ तेन दत्तम् । तृषितायाश्च निजबाहुसिरारक्तमोषध्या जलं कृत्वा दत्तम् । एवमागत्य यमुनानदीतीरे वृक्षतले तां धृत्वा तस्याः भोजनमानेतुं ग्रामाभ्यन्तरं गतः । तद्वृक्षसमीपे वाटिकासेचनार्थमरघट्टं ६ खेटयन्तं पञ्जं गीतं कुर्वन्तं दृष्ट्वा सा तस्यासक्ता । ततस्तयोक्तम्मामिच्छ त्वम् । पङ्गुनोक्तम्-त्वदीयभर्तुर्बिभेमि । तयोक्तम्विस्रब्धो भव मारयामि लग्ना तम् । एतस्मिन्प्रस्तावे स भोजनं गृहीत्वा आगतः । तया च रोदनं कर्तुमारब्धम् । ततस्तेनोक्तम्किमर्थं प्रिये रोदनं करोषि । तयोक्तम् - तवायुर्ग्रन्थिदिने ऽद्य हताशा किं करोमि । तेनोक्तम् - किमनेन प्रिये त्वयैव सर्वं मम पूर्वते । १२ तथाप्याचारमात्रं करोमीत्युक्ता तं त्रिग्रन्थितपुष्पैर्यमुनातीरे तं बन्धयित्वा नद्यां प्रक्षिप्य पङ्गना सह निर्व्याकुला स्थिता | देवरतिश्च नदीप्रवाहेण गत्वा कथमपि नदीतोयान्निःसृत्य मङ्गलपुरे १५ बहिर्वृक्षतले सुप्तः । तत्र व्यपत्यो राजा श्रीवर्धनो मृतः । ततो विधिना मन्त्रिभणितपट्टहस्तिना पूर्णकलशेन स्नापितो राज्ये स्थापितः । स्त्रियं न पश्यति । पङ्गुलानां किंचिन्न ददाति । रक्तापि १८ चोल्लके पङ्गं कृत्वा स्कन्धेन परिवहन्ती मम परिगीतः पतिरिति लोकानां कथयन्ती लोकैः सती भव्यमाना मङ्गलपुरे समायाता । राजसिंहद्वारे च गता प्रतीहारेण राज्ञो विज्ञप्तः । सतीपङ्गुलौ सुस्वरौ २१ द्वारि तिष्ठतः । काण्डपटान्तर्धानेन तदीयं वचनमाकर्ण्य शब्देन परिज्ञाय सोपहासं तदीयं सतीत्वं प्रशस्य प्रविचार्य तस्यैव जयसेनपुत्रस्य राज्यं समर्थ्य दमधराचार्यसमीपे तपो गृहीत्वा स्वर्गं गतः ॥ २४
(१) कण्डपार्टी
Jain Education International
For Private & Personal Use Only
९
www.jainelibrary.org