________________
३८
श्री-प्रभाचन्द्र-कृतः चारणमुनी गगनतले गच्छन्तौ दृष्टौ। अभ्युत्थानादिकं कृत्वा समीपमानीतौ। वन्दनादिकं कृतम् । राजवचनेन सङ्घश्रौः विशिष्ट३ धर्मश्रवणं कृत्वा श्रावकः कृतः । ततो गतौ मुनी सङ्घश्रीः स्वगुरु
बुद्धश्रीवन्दकं प्रतिदिनं त्रिसन्ध्यं वन्दितुं गच्छति। तस्मिन् दिने उपरितनवेलायां यावन्न गतस्तावत्तेनाकारयित्वानीतः प्रणाममकुर्वन् वन्दकेन पृष्ट:-प्रणाम किमिति न करोषीति । ततस्तेन पूर्ववृत्तान्ते कथिते वन्दकेनोक्तम्-हा हा वञ्चितो ऽसि । न चारणमुनयः
सन्ति । भ्रान्तिरेव तथा जाता। स राजा इन्द्रजालेनेन्द्रजालं तवेदं ९ दर्शितवान् । अतो मा त्वं बुद्धधर्मं त्यज। एवं मिथ्यात्वं सुतरां स नीतो भणितश्च प्रभाते त्वं राजसभायां मा गच्छेर्गतो ऽपि दृढमिति
मा कथमपि वादीः प्रभाते च राज्ञा सामन्तादीनां चारणागमनकथां १२ कथयता संवादार्थं सङ्घश्रीराकारितः । तेन चागतेन पृष्टे न दृष्ट
मित्युक्तं ततः स्फुटिते नयने सङ्घश्रियः ॥
[२०] दृष्टिभ्रष्टो भ्रष्टः। १५ [दसणभट्ठो भट्टो ण हु भट्टो होदि चरणभट्टो हु।
दंसणममुयंतस्स हु परिवडणं णत्थि संसारे ॥ ७३९ ॥]
अस्य कथा-काम्पिल्यनगरे राजा ब्रह्मरथो, राज्ञी रामिल्या, १८ तत्पुत्रो ब्रह्मदत्तो द्वादशश्चक्रवर्ती । एकदा विजयसेनसूपकारेण
भोक्तुमुपविष्टस्यात्युष्णा क्षरेयी दत्ता। भोक्तुमशक्तेन कोपात्तया दाहयित्वा मारितः । स च मृत्वा लवणसमुद्रे रत्नद्वीपे व्यन्तरदेवो भूत्वा विभङ्गज्ञानेन वैरं ज्ञात्वा परिबाजकरूपेण गत्वातिमृष्टकेलकादि फलानि चक्रवतिने दत्तवान् । तानि भक्षित्वा स तेन पृष्टः ।
क्वेदशानि फलानि सन्ति। समुद्रमध्ये मदीयमठवाटिकायामिति २४ कथयित्वा तेनान्तःपुरादियुक्तं तं समुद्रमध्ये नीत्वा मारणार्थमुपसर्गः
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org