________________
२६
श्री-प्रमाचन्द्र-कृतः
हार्याष्टकोपेतं सुरनरविद्याधरमुनिवृन्दवन्द्यमानं पर्यस्थं तीर्थकरदेव
रूपं दर्शितम् । तत्र च सर्वे लोका गताः । रेवती तु लोकैः प्रेर्यमाणा३ पि न गता। नवैव वासुदेवाः एकादशैव रुद्राः चतुर्विंशतिरेव तीर्थ
कराः जिनागमे कथिताः। ते चातीताः । कोऽप्ययं मायावीत्युक्त्वा स्थिता। अन्यदिने चर्यावेलायां व्याधिक्षीणशरीरक्षुल्लकरूपेण रेवतीगृहप्रतोलीसमीपमार्गे मायामूर्च्छया पतितः । रेवत्या तमाकर्ण्य भक्त्योत्थाय नीत्वोपचारं कृत्वा पथ्यं कारयितुम् आरब्धा । तेन च सर्वमाहारं भुक्त्वा दुर्गन्धवमनं कृतम् । तदपनीय हा हा विरूपकं ९ मया पथ्यं दत्तमिति रेवत्या वचनमाकर्ण्य तोषान्मायामपसंहत्य तां
देवीं वन्दयित्वा गुरोराशीर्वादं पूर्ववृत्तान्तं च सर्वं कथयित्वा लोक
मध्ये अमूढदृष्टित्वं तस्या उच्चैः प्रशस्य स्वस्थाने गतः । वरुणो १२ राजा शिवकीर्तिपुत्राय राज्यं दत्त्वा तपो गृहीत्वा महेन्द्रस्वर्गे देवो
जातः । रेवत्यपि तपः कृत्वा ब्रह्मस्वर्ग देवो बभूव ।।
[१०] उपगृहनाख्यानकम् । १५ सौराष्ट्रदेशे पाटलिपुत्रनगरे राजा यशोध्वजो, राज्ञी सुसीमा,
पुत्रः सुवीरः सप्तव्यसनाभिभूतस्तथाभूतभूरिपुरुषसेवितः। पूर्वदेशे
गौडविषये ताम्रलिप्तिनगर्यां जिनेन्द्रभक्त श्रेष्ठिनः सप्ततलप्रासादोपरि १८ बहुरक्षायुक्ता पार्श्वनाथप्रतिमा छत्रत्रयोपरि विशिष्टतरानयंवैडूर्य
मणि पारम्पर्येणाकर्ण्य लोभात्सुवीरेण निजपुरुषाः पृष्टास्तं मणि कि
कोऽप्यानेतुं शक्नोतीति। इन्द्रमुकुटमणिमप्यहमानयामीति गल२१ गर्जितं कृत्वा सूर्यनामा चौरः कपटेन क्षुल्लको भूत्वा अतिकायक्लेशेन
ग्रामनगरेषु क्षोभं कुर्वाणः क्रमेण ताम्रलिप्तिनगरी गतः । तमाकर्ण्य
गत्वा लोकवन्द्यत्वात् संभाष्य प्रशस्य क्षुभितेन जिनेन्द्रभक्तश्रेष्ठिना २४ नीत्वा श्रीपार्श्वनाथदेवं दर्शयित्वा माययानिच्छन्नपि गृहीत्वा स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org