________________
७
.
श्री-प्रमाचन्द्र-कृतः प्रतिष्ठापिता च। द्वितीया कुशी जिनदत्तेन न गृहोता। पिण्याकगन्धेन
गृहीता तेन तां सुवर्णमयी ज्ञात्वा स भणितो ऽन्या अपि देहि। ततो ३ ऽष्टानवतिदिनैरष्टानवतिकुश्यो दत्ताः । अन्यस्मिन्दिने पिण्याकगन्धस्य
या भगिनी सुमित्रा पिप्पलग्रामे सागरदत्तश्रेष्ठिना परिणीता। सा निजपुत्री सूर्यमित्रपरिणयनसमये पिण्याकगन्धं निमन्त्रयितुमायाता। ६ स च कुशीलोभात्पुत्रं कुशीग्रहणे निरूप्य तत्र गतः। उड्डे कुशीं गृहीत्वा
आयाते किमनया प्रयोजनमिति विष्णुदत्तेन न गृहीता। उड्डस्यान्यत्र गच्छतो राजपुरुषेण खननार्थमुद्दालिता सा। खनता च सुवर्णकुशीशतमित्यक्षराण्यवलोक्य राज्ञः कथितम् । स आनीतः । तेन च कथितम्-जिनदत्तस्यैका कुशी दत्ता पिण्याकगन्धस्याष्टानवतिः । आकारितो जिनदत्तो यथार्थं कथयित्वा प्रतिमां दर्शयित्वा राजपूजितो गृहं गतः । पिण्याकगन्धस्य गृहं गृहीतं कुटुम्बं च खोटके निक्षिप्तम् । विवाहानन्तरं पिण्याकगन्धेन शीघ्रमागच्छता मार्गे गृहवार्ता श्रत्वा
इमौ पादौ ग्रामं गताविति पाषाणेन तौ चूर्णयित्वा महतार्तेन मृत्वा १५ षष्ठनरके लल्लकप्रस्तरके नारको जातः ।।
१२
[४८] लब्धस्य सर्वधनिनः फटहस्तस्येत्यादि ।
[ पडहत्थस्स ण तित्ती आसी य महाधणस्स लुद्धस्स । १८ संगेसु मुच्छिदमदी जादो सो दीहसंसारी ॥११४४॥ ]
अस्य कथा-चम्पानगर्या राजा अभयवाहनो, राज्ञी पुण्डरीका, वणिक् लुब्धश्रेष्ठी, श्रेष्ठिनी नागवसुः, पुत्रो गरुडदत्तनागदत्तौ । लुब्ध२१ श्रेष्ठिना लक्ष्मीयक्षगजतुरङ्गादीमां सुवर्णमययुगलानि कर्णाक्षिपुच्छ
खुरादिषु रत्नखचितानि गृहे कारितानि। बलीवर्द एक एव । द्वितीयबलीवर्दनिमित्तमेकदा सप्ताहोरात्रवृष्टौ जातायां गङ्गाप्रवाह२४ मध्याकाष्ठान्यानयन्तं प्रासादोपरि राजसमीपे उपविष्टया पुण्डरीकया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org