________________
कथाकोश: [ ९० * २२]
प्रियंवदाय दत्त्वा अनन्तवीर्यश्रीधराभ्यां सह वरदत्त केवलीसमीपे मुनिरभूत् । एकदा प्रियंवदो राजा चैत्रमासे मनोहरोद्याने अतिमुक्तकमण्डपतले नाटकं पश्यन् सर्पेण दष्टो मृतः । वंशच्छेदे जाते सर्वहितमन्त्रिणा गवेषकाः प्रेषिताः । तैरागत्य कथितम् - यथा यशोधरो निर्वाणं गतः । तथानन्तवीर्यो ऽनुत्तरं गतः । श्रीपर्वते श्रीधरमुनि रातापनस्थस्तिष्ठति । एतदाकर्ण्य मन्त्रिणा तत्पार्श्वे गत्वा वंशोच्छेदं मातृभगिन्यादिदुःखं कथयित्वा आनीय श्रीधरो राज्ये धृतः । अरिष्टनेमितीर्थकरनिर्वाणे वरदत्तगणधर केवलिविहारे स मुण्डराजा जातः। राजान्वयस्य मुण्डितवंशो मोरीयवंश इति नाम । ऋषिपर्वत इति श्रीपर्वतनाम । एवमन्ध्रदेशे धान्यकरनगरे मुण्डितवंशान्वये बभूव राजा धनदत्तः सदृष्टिः । ग्रामनगरदेशेषु तेन जिनायतनानि सामन्तादयः श्रावकाः कृताः । तस्मिन् धान्यकनगरे केनचिदेका बुद्धविहारिका कारिता । तत्र बुद्धश्रीवन्दकाः, तस्य शिष्य उपासकः संघ श्रीः, भार्या कमलश्रीः, पुत्री विमलमतिः । सा च धनराजस्य महादेवी जाता जिनधर्मरता । स च संघ- १५ श्री राजा मन्त्री राजश्वशुरश्चैवम् । एकदा विमलमतिसंघश्रोधनदाभिः प्रासादोपरि धर्ममुनिकथां कुर्वद्भिः अपराह्न द्वौ चारणमुनी गगने गच्छन्तो दृष्टो । अभ्युत्थानादिकं कृत्वा समीपमानीतौ । १८ वन्दनादिकं च कृतम् । राजवचनेन ज्येष्ठमुनिना संघ श्रीस्तत्त्वं कथयित्वा श्रावकः कृतः । गतौ मुनी । भणितो राज्ञा संघ श्रीः प्रभाते त्वया सभायां चारणमुनिवृत्तान्तः सर्वेषां कथयितव्यः । देवाहं सर्वं स्वयं करिष्यामीत्युक्त्वा अभक्तो बुद्धविहारिकां संध्यायां गतो नमस्कारं कुर्वन् वन्दकेन पृष्टः । प्रणामं किं न करोषि । चारणवृत्तान्तादिकं कथितं तस्य तेन । हाहाकारं कृत्वा सर्वमसत्यं २४ भणित्वा वन्दकेन च तस्य कथा कथिता । यथा काशीदेशे वाणारसीनगर्यां राजा उग्रसेनो, राज्ञी धनश्रीः, पुरोहितः सोमशर्मा,
२१
Jain Education International
For Private & Personal Use Only
१३१
३
१२
www.jainelibrary.org