________________
श्री प्रभाचन्द्र-कृतः
निर्धाटिता । यमलार्जुना देवी चैकपादबद्धोलूखलेन भग्ना । शकटादेवी पादप्रहारेण । तरुणकाले वृषभदेवी गलभञ्जनेन । अश्वदेवी ३ गलमोटनेन । मेघदेवी सप्तदिने गोवर्धनोद्धरणेन । काली नागदेवी दमने पद्मानयनम् । चाणूरमल्लदेवी मर्दनैः । कंसो मारितः । उग्रसेनो राज्ये धृतः ॥
७६
[५० ] लक्ष्मीमतिर्मानात् ।
[ कुणदि य माणो णीयागोदं पुरिसं भवेसु बहुगेसु । पत्ता हु णीयजोणी बहुसो माणेण लच्छिमदी || १२३६ || ]
अस्याः कथा - मगधदेशे लक्ष्मीग्रामे सोमदेवब्राह्मणस्य ब्राह्मणी लक्ष्मीमतिः रूपयौवनसौभाग्यैश्वर्यगर्विता सदा मण्डप्रिया । एकदा पक्षोपवासिनं समाधिगुप्तमुनिं चर्यायां धृत्वा प्रिये मुनि भोजयेत्यु१२ क्त्वा प्रयोजनान्तरेण बहिर्गतः । सा चासनस्था मुखमादर्शे पश्यन्ती गर्विता मुनेर्दुर्वचनानि दत्त्वा विचिकित्सां कृत्वा द्वारं पिधाय स्थिता । तत्पापात्सप्तदिनैरुदुम्बरकुष्ठिनी जाता । सर्वैस्त्यक्ता अग्नि १५ प्रविश्य मृता । तत्रैव रजकस्य गर्दभी जाता । दुग्धपानरहिता
मृता । तत्रैव गर्तायां सूकरी । तत्रैव कुर्कुटी । पुनस्तत्रैव कुर्कुरो वने दवाग्निना दग्धा मृता । भृगुकच्छे नर्मदातीरे धीवरपुत्री दुर्गन्धा १८ काणानामा जाता | नावा लोकमुत्तारयति । एकदा तं समाधिगुप्तमुनि नदीतीरे दृष्ट्वा तया प्रणम्योक्तम्- भगवन्मया क्वापि दृष्टोऽसि । मुनिना कथितः पूर्ववृत्तान्तः । ततो जातिस्मरीभूय २१ धर्ममादाय क्षुल्लिका जाता । मृत्वा स्वर्गं गता । तत आगत्य नर्मदातटे कुण्डिनपुरे राजा भीष्मो, राज्ञी यशस्वती, तयोः पुत्री रूपिणी जाता, वासुदेवेन परिणीतेति ॥
२४ १) मुने दुर्वचनानीता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org