________________
अनन्यप्रकृतिरिति वा ॥२॥ अनन्यप्रकृतिः कृदव्ययसंज्ञो भवतीति वक्तव्यम् ॥ किं पुनरत्र ज्यायः। अनन्यप्रकृतिवचनमेव ज्यायः। इदमपि सिद्धं भवति। कुम्भकारेभ्यः नगरकारेभ्यः इति ॥ तत्तर्हि वक्तव्यम्। न वा संनिपातलक्षणो विधिरनिमित्तं तद्विधातस्य ॥३॥ न वा वक्तव्यम्। किं कोणम्। न वा संनिपातलक्षणो विधिरनिमित्तं तद्विधातस्येत्येषा परिभाषा कर्तव्या॥ कः पुनरत्र विशेष एषा वा परि-भ षा क्रियेतानन्यप्रकतिरिति वोच्येत। अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि। कानि पुनस्तानि। प्रयोजन ह्रस्वत्वं तुग्विधिामणिकुलम् ॥४॥ અથવા તો બીજા કોઇનો પણ આદેશ ન હોય તેવો ન્યૂ એમ કહેવું જોઇએ : રા अथवा अन्य उनी ५२माहेश न होय. तेया (एजन्त) कृत् नी अव्यय सं थाय छ सेभ हेलो मे.. मा (२) मां पधारे २३ शुंछ ? अन्योनो साहेश नहीय. तेवो (एच् ) अभ ४ पधारेसा छ, डा.२५ तेथी कुम्भकारेभ्यः, नगरकारेभ्यः स. (३५ो) ५.२६ सिद्ध थशे.तो पछी त हे ?
आधये - आ+ धा (मे घु-सं घातुने आ 6५सतायो छ तेथी. उपसर्गे घोः किः। प्रभाए कि (इ) इत् प्रत्यय साशे, आतो लोप इटि च। प्रभारी धातना आ-२नो दो५. थशे. अने. चतुर्थी सवयननो ङित् प्रत्यय. उसापतi शेषो घ्यसखि। प्रभाो आधि अघि थपाथी इ, घेर्डिति । प्रभाए। इन ए यतां आधे ए - (एचोऽयवायावः। प्रभाए.) आधये थशे.. सही कि मे. इत् प्रत्यय छ भने आधे से. एजन्त छ तेथी प्रस्तुत सूत्रथी अव्यय संज्ञ। थपानी मने विमतिनो सो५. थानो प्रसंग साप.शे..आधेः भां. ५९ डस् पूर्व भव्यय. संज्ञा पाथी विमतिनो लोपथपानो प्रसंगमापशे..महीए . इनोएछ, अनिकारप्रकृति नयी नयी संशय नही थाय. 18 चिकीर्षवे - क पातुने धातोः समानकादिच्छायां वा। प्रभारी ४२७।६.नो सन् → अज्झनगमां सनि। प्रभाए। ऋ-२नो ही थत क→ ऋत इद्धातोः।→ कि→ उरण्रपरः।→ किर्→ सन्यङोः। एकाचो द्वे प्रथमस्य।किर किर् →हलादिः शेषः।-किकिर सन् - अभ्यासे चर्च। चिकिर्-हलि च।चिकीर् सन् (अ)→ आदेशप्रत्यययोः।-चिकीर्षअसनाशंसभिक्ष उः।→अतो लोप इटि च। → चिकीर्षु डे घेर्डिति।चिकीर्षो २ स्थितिमा चिकीर्षों से एजन्त हन्त तथा प्रस्तुत सूत्र प्रभारी अव्यय संज्ञा ययानो (इકારનો ગુણ એ છે પ્રત્યયને કારણે થતા મમ્ ની દૃષ્ટિએ અંતરંગ છે તેથી અવ્યય સંજ્ઞા અવશ્ય થશ) અને તેની પછી આવતા તેનો अव्ययादाप्सुपः। प्रभाए. दो५. थथानो प्रसंग सावशे, परंतु चिकीर्षो नो ओ-२ शुसने २६ थयो छ, मे.टन. उते. इकारप्रकृति छ, अनिकारप्रकृति नथी. तथा अव्यय संशा नही. थाय भने चिकीर्षो ए→एचोऽयवायावः।→ चिकीर्षवे थ.शे.. 182 પૂર્વ વાર્તિકમાં ‘અથવા ૩ નો આદેશ ન હોય તેવો ર્' એમ કહ્યું, પરંતુ અહીં માત્ર દૃ કે ૩ નો નહીં પણ અન્ય કોઇનો પણ माहेशन होय.तथा एच् ओमाहा छ, २५८.सि.वाय. कुम्भकारेभ्यः, नगरकारेभ्यः पाम अव्यय. सं. थकानो प्रसंग माये. कुम्भकारेभ्यः भ. कुम्भकार शमसान्त अण् थे. प्रत्ययान्त हन्त छ. पं.भी. हुपयनना भ्यस् पूर्व, बहुवचने झल्येत्। प्रभाए एथतi कुम्भकारे भ्यःो स्थितिमा कुम्भकारे ओ. एजन्त हन्त. थवाथी प्रस्तुत सत्र प्रभारी अव्यय संsuथायतो भ्यस् नो सो५.थपानी प्रसंग આવશે અને ઈષ્ટ રૂપ સિદ્ધ નહીં થાય.
२८९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org