________________
તાજસારસંગ્રહ.
जन्मपत्रलेखनोदाहरणम् . ॥ श्रीगणेशायनमः॥ सजयति० ॥ स्वस्तिश्रीसंवत् १९४३ शके १८०८ चैत्रादि शके १८०९ प्रवर्त्तमाने ॥ सौम्यायनेभास्करे ॥ वसंतऋतौ ॥ मासानांमासोत्तमे शुभकारिक चैत्रमासे शुक्लपक्षे ६ घटिकाः ५२ पलानि २३ जन्मतिथौ॥ सौम्यवासरे ॥ रोहिणीघटिकाः २२ पलानि २३ परंमृगशीर्षजन्मनक्षत्रे ॥ आयुष्मान् घटिकाः १९ पलानि १२ परंसौभाग्यजन्मयोगे ॥ तात्कालिके तैतिकरणे वृषभराशिस्थितेचन्द्रे ॥ एवं पंचाङ्गशुद्धावत्रदिनेमीनसंक्रान्तर्गतांशाः १७ कलाः ३० विकलाः ३१ तदिनेश्रीमन्मार्तण्डमण्डलोदयाद्गतघटिकाः ३३ पलानि ७ समये ज्योतिर्विद्वृन्दावनस्य जन्मसमयः ॥सूर्यः ११॥ १७॥ ३०।३१। चन्द्रः १।२५। ३६ । २६ लग्नम् ६।१। २२ । ४७ । जन्मलग्नम्.
भावलग्नम्
664
579
الف
सू १२बु V
مع
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com