________________
स्थानागसूत्रे ___ छाया-चत्वारि उदकानि प्रज्ञप्तानि, तद्यथा-कईमोदकं १, खञ्जनोदकं २, वालकोदकं ३, शैलोदकम् ४. एवमेव चतुर्विधो भावः प्रज्ञप्तः, तद्यथा-काईमोदकसमानः १, खञ्जनोदकसमानः २, वालुकोदकसमानः ३, शैलोदकसमानः ४।
कई मोदकममान भावमनुपविष्टो जीवः कालं करोति नैरयिकेपूपपद्यते, एवं यावन शैलोदकसमानं भावमनुप्रविष्टो जीवः कालं करोति देवेधूपपद्यते ।मु०१॥
टीका-" चत्तारि उदगा" इत्यादि अत्रैतस्मादुदकमूत्रात् पूर्व यदेकं राजिसूत्र तद्वितीयोद्देशे गतम् उदकानि - जलानि, चत्वारि प्रज्ञप्तानि, तद्यथा-कदमोदकं १, खञ्जनोदकं २, वालुकोदकं ३, शैलोदकं ४ चेति । तत्र कर्दमोदर-कदमप्रधानमुदकं, यत्र प्रविष्टं पादाद्यङ्गं कर्दमवाहुल्येन सहसाऽऽक्रष्टुं न शस्यते, तत् १। तथा-खजनोदक-खजनं-दीपादीनां कज्जलं. तच्च पादादिलेपकारक मई मविशेषरूपमेव, तत्प्रधानमुदकं खजनोदकम् , तच्च लग्नं सत् चर
सूत्रार्थ-जल चार प्रकार के कहे गये हैं, कर्दमोदक-१ खञ्जनोदक-२ वालुकोदक-३ शैलोदक-४ । भाव चार प्रकार का कहा गया है, जैसे-कर्दमोदक समान-१ खननोदक समान-२ बालकोदक समान-३ और शैलोदक समान-४ । कर्दमोदक समान भाव में अनुप्रविष्ट हुवा जीव यदि कालवश होता है, तो वह नरक में उत्पन्न होता है, इस तरह से यावत्-शैलोदक समान भाव में अनुप्रविष्ट हुवा जीव यदि काल वश होता है तो वह देवों में उत्पन्न होता है।
टोकार्थ – कर्दम प्रधान जो उदक होता है वह-कर्दमोदक है. ऐसे कर्दमोदक में फसा हुवा पैर आदि शारीरिक अङ्ग सहसा उस से खींचा नहीं जा सकता है । दीपादिकों के कज्जल-स्याही का नाम खञ्जन है, यह-पादादि कों में लिप्त करने पर
सूत्राथ-6 (1) या२ प्र२तुं ४थुछे-(१) ४६ भ६४, (२) मना६४, (૩) વાલકેદક અને (૪) શૈલેદક, જળની જેમ ભાવ પણ ચાર પ્રકારના કહ્યા छे-४६°म समान, (२) मा समान, (3) वायु समान मन શૈલેદક સમાન કદ માદક સમાન ભાવમાં પ્રવેશેલે જીવ જે મરણ પામે છે, તે નારકમાં ઉત્પન્ન થાય છે, પરંતુ શૈલેદક સમાન ભાવમાં પ્રવેશેલો જીવ જે મરણ પામે છે, તે દેશમાં ઉત્પન્ન થાય છે
ટીકાઈ–કઈમયુક્ત પાણીને કમાદક કહે છે. એવાં કઈ માદકમાં (કાદવમાં) જે પગ આદિ કોઈ અગ ફસાયું હોય તે તેને સરળતાથી ખેંચી લઈ શકાતું નથી તેમાં ફસાયેલ પ્રાણું બહાર નીકળવાનો પ્રયત્ન જેમ વધુ કરે તેમ તેમાં વધારે ને વધારે પૂ પતું જાય છે. દિપાદિ કેના કાજળને ખંજન કહે છે. આ