________________
AREEEEEEEEEEEEEEEEEEEEEE माछा सामायारी म व प्रत्यवायापत्तिरिति चेत् ? न, नित्यकरणकालस्यैवाकरणसहायस्य तद्धेतुत्वादिति दिग् ।
BEERMIRE
EEEEEEE
DASEGG505000000000000000000000000000000000000000000000038888888888888856038003003880805030000
२ चन्द्र. - पूर्वपक्षः शङ्कते अथ नित्याकरणस्येत्यादि । तत्करणात् पूर्वं नित्यकर्मकरणात्प्राक्काले
अकरणस्य= नित्यकर्मणोऽकरणस्य नियतत्वात् अवश्यंभावित्वात् । यत्कर्म यस्मिन्काले प्रारभ्यते, तत्प्राक्काले तदभावो अस्त्येव । ततश्च यस्मिन्काले आपृच्छादिरूपं नित्यकर्म प्रारभ्यते, तत्प्राक्काले तु। आपृच्छादिनित्यकर्मणोऽभाव एव । नित्यकर्माभावश्च प्रत्यवायकारणमिति प्राक्काले सुसाधूनामपि अशुभकर्मबन्धादिरूपप्रत्यवायापत्तिरिति भावः।। ६ समाधानं ददाति ग्रन्थकार: नित्यकरणकालस्यैव न तु नित्यकर्माकरणमात्रस्येति एवकारार्थः । 8 अकरणसहायस्य नित्यकर्माकरणविशिष्टस्य तद्धेतुत्वात्=प्रत्यवायहेतुत्वात् । यस्मिन्काले नित्यकर्म कर्तव्यतया जिनैरुपदिष्टं । तस्मिन्नेव काले यदि तत्कर्म न क्रियते । तदा स नित्यकर्मकरणकालो नित्यकर्माकरणविशिष्टो भवति । स एव कालः प्रत्यवायहेतुः भवति । एवं च नित्यकर्माकरणविशिष्टो नित्यकर्मकरणार्थं उपदिष्टः कालः प्रत्यवायस्य हेतुरितिकृत्वा योग्यकाले क्रियमाणस्य नित्यकर्मणः प्राक्कालः यद्यपि नित्यकर्माकरणविशिष्टोऽस्ति, तथापि स कालः नित्यकर्मकरणार्थं भगवदुपदिष्टो नास्ति । ततश्च न प्रत्यवायापत्तिः । एवं भगवदुपदिष्टे काले यदि नित्यकर्म क्रियते । तदा स कालः नित्यकर्माकरणविशिष्टो न भवतीति न तत्रापि प्रत्यवायापत्तिः । नित्यकर्मकरणार्थमुपदिष्टे काले यदि नित्यकर्म न क्रियेत, तर्हि र प्रत्यवायापत्तिः भवेत् अन्यथा तु नेति निष्कर्षः । આ શિષ્ય : નિત્યકાર્યનું અકરણ જો નુકસાનનું કારણ બનતું હોય તો જે કાળે નિત્યકાર્યનો પ્રારંભ કરાય છે રે છે એની પહેલાના કાળમાં નિત્યકાર્યનું અકરણ જ છે. સાત વાગે પ્રતિક્રમણ કરીએ તો પોણાસાત વાગે પ્રતિક્રમણનું છે છે અકરણ જ છે. એટલે ત્યારે નિત્યકાર્યનું અકરણ હાજર હોવાથી નુકસાન થવાની આપત્તિ આવશે. છે અહીં નિત્યકાર્યકરણની પૂર્વના કાળમાં નિત્યકાર્ય-અકરણ નિયત=અવશ્ય હોય જ. એટલે આ આપત્તિ છે मालवानी ४.
ગુરુઃ અમે અકરણની સહાયવાળા=અકરણવિશિષ્ટ એવા નિત્યકરણકાળને જ નુકસાનનું કારણ માનેલ છે. 3 દા.ત. સાત વાગ્યાનો સમય પ્રતિક્રમણ કરવાનો કાળ હોય. તો એ સમય નિત્યકરણકાળ કહેવાય. એ વખતે પ્રતિક્રમણ ન કરે તો એ કાળ એકરણવિશિષ્ટ બને અને તો ત્યાં નુકસાન થાય. પણ પોણાસાત વાગ્યાનો સમય નિત્યકરણકાળ નથી તો ત્યાં અકરણ હોવા છતાં અકરણવિશિષ્ટ એવો નિત્યકરણકાળ હાજર નથી. માટે નુકસાન ઉત્પન્ન ન થાય.
यशो. - एवं चाज्ञाया लेशतोऽपि भङ्गस्य महाऽनर्थहेतुत्वात्तद्भङ्गभीसणा सर्वत्राऽपि प्रयत्नवता भाव्यम्। अत एव तनीयसोऽपि भङ्गस्य वारणार्थं प्रत्याख्यानेऽपि विचित्राकारप्रकारा भगवदागमे व्यवस्थिताः ।
चन्द्र. - एवं च यतः भगवदुपदिष्टे काले नित्यकर्माकरणं प्रत्यवायकारणं भवति, ततः एतत् सिद्ध्यति यदुत आज्ञाया लेशतोऽपि भङ्गस्य="मदुक्तकाले नित्यकर्म कर्तव्यम्" इत्यादिरूपायाः जिनाज्ञायाः
EEEEEEEEEEE
એ મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૮ RessIRESTERESERTRESEARTISTERIOUSERIEEEEEEsses GEEEEEEE0000000000008