Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 21
________________ MARRIERRORIRRITERESEARINEETIRE M आपृच्छा सामायारी अतिशयितोद्यमो विधेयः । अल्पेऽपि हि विधिविषये कर्मणि नालस्यं विधेयं, तत्रापि नित्याऽकरणे प्रत्यवायप्रसङ्गात् । चन्द्र. - प्रकारान्तरद्योतने शुभभावजननादिरूपः यः प्रकारः, तस्मादन्यस्य प्रकारस्य प्रदर्शने 'अथवा' पदमस्ति। तत्रापि विधे: जिनाज्ञायाः विषयः द्विविधो भवति, नित्यकर्म, अनित्यकर्म च । तत्र षडावश्यकानि, एकासनकं, अष्टम्यादिषु उपवासः इत्येतानि जिनाज्ञाविषयीभूतानि कर्माणि नित्यानि सन्ति । मासक्षपणकरणं, सक्षमसाधूनामपि भक्तिकरणमित्यादीनि त्वनित्यानि कर्माणि सन्ति । एवं च यद् विधिविषयं र द्विविधं कर्म, तत्रापि नित्याकरणे नित्यकर्माकरणे प्रत्यवायप्रसङ्गात् अशुभकर्मबन्धादिसंभवात् तत्र तु 15 निःशङ्ख परमयत्नो विधेय एवेति भावः । आपृच्छाऽपि नित्यकर्मास्तीति कृत्वा तदकरणे प्रत्यवायो भवेत्, तस्मात्साऽवश्यं करणीया। છે ટીકાર્થ આગળની ગાથામાં “શુભભાવનું કારણ બનતી હોવાથી સામાન્યાપૃચ્છા પણ કર્તવ્ય છે.” એ વાત શું કરી. હવે અહીં બીજા પ્રકારે સામાન્યાપૃચ્છાને કર્તવ્ય સિદ્ધ કરવી છે. એટલે બીજા પ્રકારને દર્શાવવા માટે ગાથામાં અથવા શબ્દ છે. છે પરમાત્માએ ઉપદેશેલા કામમાં શંકા ન રહે એ રીતે જોરદાર ઉદ્યમ કરવો જોઈએ. ગાથામાં રહેલા नि:शं४५६ मे उियाविशेष। छे. 8 આશય એ છે કે નાનકડા પણ વિધિવિષયભૂતપરમાત્માએ ઉપદેશેલા કાર્યમાં આળસ કરવી ન જોઈએ. મેં એમાં ય જે કાર્યો નિત્યકાર્ય=અવશ્ય કર્તવ્ય તરીકે બતાવેલા છે એ ન કરીએ તો તો પ્રત્યવાયત્રનુકસાન થવાની છે શક્યતા છે. આપૃચ્છા નિત્યકર્મ છે એટલે પરમાત્માએ ઉપદેશેલ આપૃચ્છારૂપ નિત્યકર્મમાં બિલકુલ આળસ ન કરવી જોઈએ. ___ यशो. - न च निर्जराकामनामात्रेणाऽस्य नित्यत्वहानिः, कामनां विना कार्यमात्र एव प्रवृत्त्यनुपपत्त्या कर्ममात्रस्य काम्यत्वप्रसङ्गात् । ___चन्द्र. - ननु नित्यकर्मणः व्याख्या काऽस्ति ? इति उच्यताम् । अस्माकन्त्विदं मतं यदुत सन्ध्योपासनादिरूपस्य यत्कर्मणः प्रत्यक्षेण दृश्यमानं शास्त्रे वा निगदितं किञ्चित्फलं नास्ति, किन्तु । तत्कर्मणोऽकरणे प्रत्यवायस्तु भवत्येव । तत्कर्म नित्यकर्मोच्यते । यत्कर्म पुत्रप्राप्ति-स्वर्गप्राप्ति-वृष्टिशत्रुवधादीच्छया क्रियते, तत्काम्यकर्मोच्यते । ततश्च यत्कर्म किञ्चित्फलस्यापेक्षया क्रियते, तत्तु नित्यं न भवत्येव । किञ्चित्फलकामनया क्रियमाणं कर्म काम्यकर्मैवोच्यते, न तु नित्यकर्म । आपृच्छाऽपि च निर्जराकामनयैव क्रियते इति आपृच्छात्मकस्य कर्मणः नित्यत्वं न भवति । तथा च तदकरणे न कोऽपि प्रत्यवायः । तत्करणे तु महान्लाभो न वा ? इति तु अधुना न विचार्यत इति अत आह न च निर्जराकामनामात्रेण अस्य आपृच्छाकर्मणः नित्यत्वहानिः नित्यकर्मत्वाभावापत्तिः । ननु कथं न नित्यत्वहानिरित्याशङ्कायां समाधानमाह कामनां विना=किञ्चित्फलापेक्षां विना कार्यमाने एव कस्मिंश्चिदपि। कार्ये प्रवृत्यननुपत्या प्रवृत्यभवनात् कर्ममात्रस्य नित्यकर्मणोऽपीति भावः । काम्यत्वप्रसङ्गात्= PreeramRRITORRECTRICITORRENTERTIERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૬. MER660860606850000000000000000000000RRORIGHER888888888888888888888888888888888888805 RRRRRRRIERRIGEGREBEEGGEETEGRESERRRRRRRRRRRIERGREEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEE

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 278