________________
MARRIERRORIRRITERESEARINEETIRE M आपृच्छा सामायारी अतिशयितोद्यमो विधेयः । अल्पेऽपि हि विधिविषये कर्मणि नालस्यं विधेयं, तत्रापि नित्याऽकरणे प्रत्यवायप्रसङ्गात् ।
चन्द्र. - प्रकारान्तरद्योतने शुभभावजननादिरूपः यः प्रकारः, तस्मादन्यस्य प्रकारस्य प्रदर्शने 'अथवा' पदमस्ति। तत्रापि विधे: जिनाज्ञायाः विषयः द्विविधो भवति, नित्यकर्म, अनित्यकर्म च । तत्र षडावश्यकानि, एकासनकं, अष्टम्यादिषु उपवासः इत्येतानि जिनाज्ञाविषयीभूतानि कर्माणि नित्यानि सन्ति । मासक्षपणकरणं, सक्षमसाधूनामपि भक्तिकरणमित्यादीनि त्वनित्यानि कर्माणि सन्ति । एवं च यद् विधिविषयं र द्विविधं कर्म, तत्रापि नित्याकरणे नित्यकर्माकरणे प्रत्यवायप्रसङ्गात् अशुभकर्मबन्धादिसंभवात् तत्र तु 15 निःशङ्ख परमयत्नो विधेय एवेति भावः । आपृच्छाऽपि नित्यकर्मास्तीति कृत्वा तदकरणे प्रत्यवायो भवेत्,
तस्मात्साऽवश्यं करणीया। છે ટીકાર્થ આગળની ગાથામાં “શુભભાવનું કારણ બનતી હોવાથી સામાન્યાપૃચ્છા પણ કર્તવ્ય છે.” એ વાત શું કરી. હવે અહીં બીજા પ્રકારે સામાન્યાપૃચ્છાને કર્તવ્ય સિદ્ધ કરવી છે. એટલે બીજા પ્રકારને દર્શાવવા માટે
ગાથામાં અથવા શબ્દ છે. છે પરમાત્માએ ઉપદેશેલા કામમાં શંકા ન રહે એ રીતે જોરદાર ઉદ્યમ કરવો જોઈએ. ગાથામાં રહેલા
नि:शं४५६ मे उियाविशेष। छे. 8 આશય એ છે કે નાનકડા પણ વિધિવિષયભૂતપરમાત્માએ ઉપદેશેલા કાર્યમાં આળસ કરવી ન જોઈએ. મેં એમાં ય જે કાર્યો નિત્યકાર્ય=અવશ્ય કર્તવ્ય તરીકે બતાવેલા છે એ ન કરીએ તો તો પ્રત્યવાયત્રનુકસાન થવાની છે શક્યતા છે. આપૃચ્છા નિત્યકર્મ છે એટલે પરમાત્માએ ઉપદેશેલ આપૃચ્છારૂપ નિત્યકર્મમાં બિલકુલ આળસ ન
કરવી જોઈએ. ___ यशो. - न च निर्जराकामनामात्रेणाऽस्य नित्यत्वहानिः, कामनां विना कार्यमात्र एव प्रवृत्त्यनुपपत्त्या कर्ममात्रस्य काम्यत्वप्रसङ्गात् । ___चन्द्र. - ननु नित्यकर्मणः व्याख्या काऽस्ति ? इति उच्यताम् । अस्माकन्त्विदं मतं यदुत सन्ध्योपासनादिरूपस्य यत्कर्मणः प्रत्यक्षेण दृश्यमानं शास्त्रे वा निगदितं किञ्चित्फलं नास्ति, किन्तु । तत्कर्मणोऽकरणे प्रत्यवायस्तु भवत्येव । तत्कर्म नित्यकर्मोच्यते । यत्कर्म पुत्रप्राप्ति-स्वर्गप्राप्ति-वृष्टिशत्रुवधादीच्छया क्रियते, तत्काम्यकर्मोच्यते । ततश्च यत्कर्म किञ्चित्फलस्यापेक्षया क्रियते, तत्तु नित्यं न भवत्येव । किञ्चित्फलकामनया क्रियमाणं कर्म काम्यकर्मैवोच्यते, न तु नित्यकर्म । आपृच्छाऽपि च निर्जराकामनयैव क्रियते इति आपृच्छात्मकस्य कर्मणः नित्यत्वं न भवति । तथा च तदकरणे न कोऽपि प्रत्यवायः । तत्करणे तु महान्लाभो न वा ? इति तु अधुना न विचार्यत इति अत आह न च निर्जराकामनामात्रेण अस्य आपृच्छाकर्मणः नित्यत्वहानिः नित्यकर्मत्वाभावापत्तिः । ननु कथं न नित्यत्वहानिरित्याशङ्कायां समाधानमाह कामनां विना=किञ्चित्फलापेक्षां विना कार्यमाने एव कस्मिंश्चिदपि।
कार्ये प्रवृत्यननुपत्या प्रवृत्यभवनात् कर्ममात्रस्य नित्यकर्मणोऽपीति भावः । काम्यत्वप्रसङ्गात्= PreeramRRITORRECTRICITORRENTERTIERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૬. MER660860606850000000000000000000000RRORIGHER888888888888888888888888888888888888805
RRRRRRRIERRIGEGREBEEGGEETEGRESERRRRRRRRRRRIERGREEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEE