Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
त्वाद्, भृकुट्या विनिवारितः ॥ २७॥ विवाह्य वीरकेणासौ, गृहे नीता प्रतिष्ठति । पल्यङ्के स्वामिपुत्रीति, भक्तिं चास्याः करोत्यसौ ॥ २८ ॥ राज्ञाऽथ वीरकः पृष्टः, करोति वचनं तव । मम पुत्रीति सोऽप्याह, स्वामिन्या अस्मि किङ्करः ॥ २९ ॥ अवोचद्वीरकं विष्णुयेदि कारयसे न हि । सर्व स्वकर्म तन्मूर्ति, पातयिष्याम्यहं तव ॥ ३० ॥ ज्ञात्वा विष्णोरभिप्राय, वीरकोऽपि गृहं गतः। तां निष्ठरमिदं प्राहोत्तिष्ठ पायनिकां कुरु ॥३१॥सा रुष्टा कोलिकात्मानं, न जानासीत्यजल्पत । तेन रज्ज्वाऽऽहता कृष्णं, रुदती सुदती ययौ ॥३२॥ पादौ प्रणम्य कृष्णस्य, सा जगाद सगद्गदम् । तेनाहमाहता तात !, कोलिकेन दुरात्मना ॥ ३३ ॥ अवादीत्केशवो वत्से !, तेन त्वं भणिता भया । स्वामिनी भव दासत्वं, त्वं पुनर्याचसे ननु ॥ ३४ ॥ साऽथ व्यजिज्ञपत्तात !, नास्य गेहे वसाम्यहम् । स्वामिन्येव भविष्यामि, सम्प्रति त्वत्प्रसादतः ॥३५।। वीरकं समनुज्ञाप्य, ततः श्रीनेमिसन्निधौ । तां प्रव्रज्यां प्रबन्धन, ग्राहयामास केशवः ॥३६॥ विहृत्यान्यत्र संप्राप्ते, श्रीरैवतकमन्यदा। श्रीनेमौ सपरिवारो, वन्दनाय ययौ हरिः ।। ३७ ॥ अष्टादश सहस्राणि, यतीन्नानागुणोचरान् । सानन्दं वन्दते विष्णुादशावर्तवन्दनैः ॥ ३८ ॥ परिश्रान्ता नृपास्तस्थुरिकस्तु तथैव हि । यतींस्तदनुवृत्त्यैव, वन्दते विष्णुना सह ॥ ३९ ॥ प्रस्वेदक्किन्नगात्रश्च, श्रीनेमि पृष्टवान् हरिः। 'त्रिभिः षष्टिशतैर्नाथ !, नाहमेवं श्रमं गतः ॥ ४०॥ अवोचद्भगवानेवं, कृष्ण ! भक्त्याऽनया त्वया । सम्यक्त्वं क्षायिकं प्राप्तं, तीर्थकृत्कर्म चार्जितम् ।। ४१ ॥ सप्तमपृथ्वीयोग्यं यत्त्वयाऽऽयुःकर्म निर्मितम् । आनीतं तत्तृतीयायां, वन्दनं ददता त्वया ॥ ४२ ॥ तदत्र कृष्णस्य भावतः कृतिकर्म, वीरकस्य तु तदनुवृत्त्या द्रव्यत इति । इदानीं सेवकोदाहरणं, तथाहि-एकस्य भूमिपालस्य, सेवको द्वौ बभूवतुः । आसन्नप्रामयोः सीमाविवादश्च तयोरभूत् ॥ १॥
नाथ ! नेस्थमहं श्रान्तः सपष्टित्रिशतैर्युधैः । प्र. विवादमपनेतुं च, गच्छद्भयां नृपसन्निधौ । ताभ्यां सम्मुखमागच्छन् , मुनिर्मार्गे व्यलोक्यत ॥ २॥ साधुदर्शनतः सिद्धि(वेत्येकोऽवद्त्तयोः । भक्त्या प्रदक्षिणीकृत्य, प्रणिपत्य च तं ययौ ॥३॥ उद्घाटकं द्वितीयोऽपि, तदीयं विदधत्ततः । तं तथैव नमस्कृत्य, तदेवोदीर्य चाबजत् ॥ ४ ॥ विवादे कथिते ताभ्यां, मध्याद्यः प्रणतो ययौ । महीभुजा जयो दत्तोऽपरस्य तु पराजयः ॥ ५॥ अत्र च प्रथमस्य भावतः पूजाकर्म, द्वितीयस्य च द्रव्यत इति ।
इदानीं विनयकर्मणि पालकोदाहरणं, तथाहि-द्वारवत्यामभूत्पुर्या, वासुदेवो महीपतिः। तस्य पालकशाम्बाद्या, बभूवुबेहवः सुताः॥१॥ अन्येदुरागते तत्र, श्रीमन्नेमिजिनेश्वरे । वासुदेवो जगादेत्थं, कुमारानिखिलानपि ॥ २॥ यः कल्ये वन्दते पूर्व, स्वामिनः पादपङ्कजम् । यद्याचते स तत्तस्मै, ददाम्यखिलमप्यहम् ॥ ३ ॥ ततश्व-स्वमन्दिरस्थितेनैव, शाम्बेन शयनीयतः । प्रातरुत्थाय सद्भक्त्या, नेमिप्रभुरवन्धत ॥ ४ ॥ दुष्टबुद्धिरभव्यश्च, राज्यलोभेन सत्वरम् । पालकोऽप्यश्वरत्नेन, गत्वा प्रभूनवन्दत ॥५॥ कृष्णोऽपि तत्र गत्वाऽथ, प्रभु नत्वा च पृष्टवान् । शाम्बपालकयोः केन, यूयमद्य नताः पुरा? ॥६॥ ततः प्रभुरपि प्राइ, कृष्ण ! शाम्बन भावतः । वयं नमस्कृताः पूर्व, द्रव्यतः पालकेन तु ॥ ७॥ केशवोऽपि प्रसादेन, वाजिरत्नं वितीर्णवान् । स्फुरदणकदम्बाय, शाम्बाय विशदात्मने ॥ ८॥ अत्र च पालकस्य द्रव्यतो विनयकर्म शाम्बस्य तु भावत इति । अथ 'आसायण तेत्तीस'त्ति द्वारं, तत्राह
पुरओ पक्खासन्ने गंताचिट्ठणनिसीयणायमणे । आलोयणऽपडिसुणणे पुव्वालवणे य आलोए ॥ १२९ ॥ तह उवदंस निमंतणे खद्धा अर्यणे तहा अपडिसुणणे । खद्धत्तिय तत्थगएँ कि तुम तज्जायें नोसुमणे ॥१३०॥ नो सँरसि कहं छित्तों परिसं भिती अणुट्ठियोइ कहे । संथारपायण चिट्ठोसमासणे यावि ॥१३१ ॥ पुरओ अग्गपएसे पक्खे पासंमि पच्छ आसन्ने । गमणेण तिन्नि ठाणेण तिन्नि तिगिण य निसीयणए ॥१३२॥ विणयन्भंसाइगदूसणाउ आसायणाओ नव एया। सेहस्स वियारगमे रायणियपुवमायमणे ॥१३३ ॥ पुव्वं गमणागमणालोए सेहस्स आगयस्स तओ। राओ मुत्तेसु जागरस्स गुरुभणियऽपडिसुणणा ॥१३४ ॥ आलवणाए अरिहं पुठवं सेहस्स आलवेंतस्स । रायणियाओ एसा तेरसमाऽऽसायणा होई ॥१३५ ॥ असणाईयं लद्धं पुट्विं सेहे तओ य रायणिए । आलोए चउदसमी एवं उवदंसणे नवरं ॥१३६॥ एवं निमंतणेऽवि य लड़े रयणाहिगेण तह सद्धिं । असणाइ अपुच्छाए खद्धति बहुं दलंतस्स ॥ १३७॥ संगहगाहाए जो न खद्धसद्दो निरूविओ वीमुं । तं खद्धाइयणपए खद्धत्ति विभन्ज जोएज्जा ॥ १३८॥ एवं खद्धाइयणे खद्धं बहुयंति अयणमसणंति । आईसद्दा डायं होइ पुणो पत्तसागंतं ॥ १३९॥ वनाइजुयं उसढं रसियं पुण दाडिमंयगाइयं । मणईहँ तु मणुण्णं मन्नइ मणसा मणामं तं ॥ १४० ॥ निद्धं नेहवगाढं रुक्खं पुण नेहवजियं जाण । एवं अप्पडिसुणणे नवरिमिणं दिवसविसयंमि ॥ १४१॥
दात बहुभणतं खरककसगुरुसरंण रायणिय। आसायणा उ सेहे तत्थ गए होइमा चऽण्णा ॥ १४२ ॥ सेहो गुरुणा भणिओ तत्थ गओ सुणइ देइ उल्लावं । एवं किंति च भणई न मत्थएणं तु वंदामि ॥ १४३ ॥ एवं तुमंति भणई कोऽसि तुमं मज्झ चोयणाए उ१। एवं तजाएणं पडि
21

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 ... 310