________________
त्वाद्, भृकुट्या विनिवारितः ॥ २७॥ विवाह्य वीरकेणासौ, गृहे नीता प्रतिष्ठति । पल्यङ्के स्वामिपुत्रीति, भक्तिं चास्याः करोत्यसौ ॥ २८ ॥ राज्ञाऽथ वीरकः पृष्टः, करोति वचनं तव । मम पुत्रीति सोऽप्याह, स्वामिन्या अस्मि किङ्करः ॥ २९ ॥ अवोचद्वीरकं विष्णुयेदि कारयसे न हि । सर्व स्वकर्म तन्मूर्ति, पातयिष्याम्यहं तव ॥ ३० ॥ ज्ञात्वा विष्णोरभिप्राय, वीरकोऽपि गृहं गतः। तां निष्ठरमिदं प्राहोत्तिष्ठ पायनिकां कुरु ॥३१॥सा रुष्टा कोलिकात्मानं, न जानासीत्यजल्पत । तेन रज्ज्वाऽऽहता कृष्णं, रुदती सुदती ययौ ॥३२॥ पादौ प्रणम्य कृष्णस्य, सा जगाद सगद्गदम् । तेनाहमाहता तात !, कोलिकेन दुरात्मना ॥ ३३ ॥ अवादीत्केशवो वत्से !, तेन त्वं भणिता भया । स्वामिनी भव दासत्वं, त्वं पुनर्याचसे ननु ॥ ३४ ॥ साऽथ व्यजिज्ञपत्तात !, नास्य गेहे वसाम्यहम् । स्वामिन्येव भविष्यामि, सम्प्रति त्वत्प्रसादतः ॥३५।। वीरकं समनुज्ञाप्य, ततः श्रीनेमिसन्निधौ । तां प्रव्रज्यां प्रबन्धन, ग्राहयामास केशवः ॥३६॥ विहृत्यान्यत्र संप्राप्ते, श्रीरैवतकमन्यदा। श्रीनेमौ सपरिवारो, वन्दनाय ययौ हरिः ।। ३७ ॥ अष्टादश सहस्राणि, यतीन्नानागुणोचरान् । सानन्दं वन्दते विष्णुादशावर्तवन्दनैः ॥ ३८ ॥ परिश्रान्ता नृपास्तस्थुरिकस्तु तथैव हि । यतींस्तदनुवृत्त्यैव, वन्दते विष्णुना सह ॥ ३९ ॥ प्रस्वेदक्किन्नगात्रश्च, श्रीनेमि पृष्टवान् हरिः। 'त्रिभिः षष्टिशतैर्नाथ !, नाहमेवं श्रमं गतः ॥ ४०॥ अवोचद्भगवानेवं, कृष्ण ! भक्त्याऽनया त्वया । सम्यक्त्वं क्षायिकं प्राप्तं, तीर्थकृत्कर्म चार्जितम् ।। ४१ ॥ सप्तमपृथ्वीयोग्यं यत्त्वयाऽऽयुःकर्म निर्मितम् । आनीतं तत्तृतीयायां, वन्दनं ददता त्वया ॥ ४२ ॥ तदत्र कृष्णस्य भावतः कृतिकर्म, वीरकस्य तु तदनुवृत्त्या द्रव्यत इति । इदानीं सेवकोदाहरणं, तथाहि-एकस्य भूमिपालस्य, सेवको द्वौ बभूवतुः । आसन्नप्रामयोः सीमाविवादश्च तयोरभूत् ॥ १॥
नाथ ! नेस्थमहं श्रान्तः सपष्टित्रिशतैर्युधैः । प्र. विवादमपनेतुं च, गच्छद्भयां नृपसन्निधौ । ताभ्यां सम्मुखमागच्छन् , मुनिर्मार्गे व्यलोक्यत ॥ २॥ साधुदर्शनतः सिद्धि(वेत्येकोऽवद्त्तयोः । भक्त्या प्रदक्षिणीकृत्य, प्रणिपत्य च तं ययौ ॥३॥ उद्घाटकं द्वितीयोऽपि, तदीयं विदधत्ततः । तं तथैव नमस्कृत्य, तदेवोदीर्य चाबजत् ॥ ४ ॥ विवादे कथिते ताभ्यां, मध्याद्यः प्रणतो ययौ । महीभुजा जयो दत्तोऽपरस्य तु पराजयः ॥ ५॥ अत्र च प्रथमस्य भावतः पूजाकर्म, द्वितीयस्य च द्रव्यत इति ।
इदानीं विनयकर्मणि पालकोदाहरणं, तथाहि-द्वारवत्यामभूत्पुर्या, वासुदेवो महीपतिः। तस्य पालकशाम्बाद्या, बभूवुबेहवः सुताः॥१॥ अन्येदुरागते तत्र, श्रीमन्नेमिजिनेश्वरे । वासुदेवो जगादेत्थं, कुमारानिखिलानपि ॥ २॥ यः कल्ये वन्दते पूर्व, स्वामिनः पादपङ्कजम् । यद्याचते स तत्तस्मै, ददाम्यखिलमप्यहम् ॥ ३ ॥ ततश्व-स्वमन्दिरस्थितेनैव, शाम्बेन शयनीयतः । प्रातरुत्थाय सद्भक्त्या, नेमिप्रभुरवन्धत ॥ ४ ॥ दुष्टबुद्धिरभव्यश्च, राज्यलोभेन सत्वरम् । पालकोऽप्यश्वरत्नेन, गत्वा प्रभूनवन्दत ॥५॥ कृष्णोऽपि तत्र गत्वाऽथ, प्रभु नत्वा च पृष्टवान् । शाम्बपालकयोः केन, यूयमद्य नताः पुरा? ॥६॥ ततः प्रभुरपि प्राइ, कृष्ण ! शाम्बन भावतः । वयं नमस्कृताः पूर्व, द्रव्यतः पालकेन तु ॥ ७॥ केशवोऽपि प्रसादेन, वाजिरत्नं वितीर्णवान् । स्फुरदणकदम्बाय, शाम्बाय विशदात्मने ॥ ८॥ अत्र च पालकस्य द्रव्यतो विनयकर्म शाम्बस्य तु भावत इति । अथ 'आसायण तेत्तीस'त्ति द्वारं, तत्राह
पुरओ पक्खासन्ने गंताचिट्ठणनिसीयणायमणे । आलोयणऽपडिसुणणे पुव्वालवणे य आलोए ॥ १२९ ॥ तह उवदंस निमंतणे खद्धा अर्यणे तहा अपडिसुणणे । खद्धत्तिय तत्थगएँ कि तुम तज्जायें नोसुमणे ॥१३०॥ नो सँरसि कहं छित्तों परिसं भिती अणुट्ठियोइ कहे । संथारपायण चिट्ठोसमासणे यावि ॥१३१ ॥ पुरओ अग्गपएसे पक्खे पासंमि पच्छ आसन्ने । गमणेण तिन्नि ठाणेण तिन्नि तिगिण य निसीयणए ॥१३२॥ विणयन्भंसाइगदूसणाउ आसायणाओ नव एया। सेहस्स वियारगमे रायणियपुवमायमणे ॥१३३ ॥ पुव्वं गमणागमणालोए सेहस्स आगयस्स तओ। राओ मुत्तेसु जागरस्स गुरुभणियऽपडिसुणणा ॥१३४ ॥ आलवणाए अरिहं पुठवं सेहस्स आलवेंतस्स । रायणियाओ एसा तेरसमाऽऽसायणा होई ॥१३५ ॥ असणाईयं लद्धं पुट्विं सेहे तओ य रायणिए । आलोए चउदसमी एवं उवदंसणे नवरं ॥१३६॥ एवं निमंतणेऽवि य लड़े रयणाहिगेण तह सद्धिं । असणाइ अपुच्छाए खद्धति बहुं दलंतस्स ॥ १३७॥ संगहगाहाए जो न खद्धसद्दो निरूविओ वीमुं । तं खद्धाइयणपए खद्धत्ति विभन्ज जोएज्जा ॥ १३८॥ एवं खद्धाइयणे खद्धं बहुयंति अयणमसणंति । आईसद्दा डायं होइ पुणो पत्तसागंतं ॥ १३९॥ वनाइजुयं उसढं रसियं पुण दाडिमंयगाइयं । मणईहँ तु मणुण्णं मन्नइ मणसा मणामं तं ॥ १४० ॥ निद्धं नेहवगाढं रुक्खं पुण नेहवजियं जाण । एवं अप्पडिसुणणे नवरिमिणं दिवसविसयंमि ॥ १४१॥
दात बहुभणतं खरककसगुरुसरंण रायणिय। आसायणा उ सेहे तत्थ गए होइमा चऽण्णा ॥ १४२ ॥ सेहो गुरुणा भणिओ तत्थ गओ सुणइ देइ उल्लावं । एवं किंति च भणई न मत्थएणं तु वंदामि ॥ १४३ ॥ एवं तुमंति भणई कोऽसि तुमं मज्झ चोयणाए उ१। एवं तजाएणं पडि
21