Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
उज्जोयं २९। सुपसत्था विहगगई ३० तसाइदसगं च ४० निम्माणं ४१ ॥ ८५॥ तित्थयरेणं
सहिया पुन्नप्पयडीओँ हुंति बायाला ४२। सिवसिरिकडक्खियाणं सयावि सत्ताणमेयाउ॥८६॥ सात-सातवेदनीयं तथा उच्चैर्गोत्रं तथा नरायुस्तिर्यगायुदेवायुश्च, तथा एताश्च नामकर्मप्रकृतयस्तद्यथा-मनुष्यद्विकं--मनुष्यगतिमनुष्यानुपूर्वीलक्षणं देवद्विकं-देवगतिदेवानुपूर्वीलक्षणं पञ्चेन्द्रियजातिः तनुपञ्चकं-औदारिकवैक्रियाहारकतैजसकामणलक्षणं अङ्गोपाङ्गत्रिकऔदारिकवैक्रियाहारकाङ्गोपाङ्गलक्षणं, संहननं वर्षभनाराचाख्यं, प्रथमं चैव संस्थान-समचतुरस्राख्यं, तथा वर्णादिचतुष्कं-वर्णगन्धरसस्पर्शस्वरूपं सुप्रशस्तं-शुभं, तत्र वर्णाः शुक्लपीतरक्ताः गन्धः सुरभिः रसा मधुराम्लकषायाः स्पर्शा मृदुलघुस्निग्धोष्णा इति, अगुरुलघु पराघातं उच्छासं आतपं उद्योतं सुप्रशस्ता विहायोगतिः त्रसादिदशकं च-त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुखरादेययशःकीर्तिलक्षणं निर्माणं च, एता एव तीर्थकरनाम्ना सहिता द्विचत्वारिंशत्पुण्यप्रकृतयः शुभसंज्ञिकाः प्रकृतयो भवन्ति, एताश्च शिवश्रीकटाक्षितानां सत्त्वानां सदैव प्राप्यन्त इति ।। ८३ ॥ ८४ ।। ८५॥८६॥२१९॥ इदानीं 'बासीई पावपयडीओ'त्ति विंशत्युत्तरद्विशततमं द्वारमाह
नाणंतरायदसगं १० दंसण ११ मोहपयह छच्चीसा २६ । अस्सायं निरयाउं नीयागोएण अडयाला ॥ ८७॥ नरयदुर्ग २ तिरियदुर्ग ४ जाइचउक्कं ८ च पंच संघयणा १३ । संठाणावि य पंच उ १८ वन्नाइचउक्कमपसत्थं २२ ॥ ८८॥ उवघाय २३ कुविहायगई २४ थावरदसगेण होति
चोत्तीसा ३४। सवाओं मीलियाओ बासीई पावपयडीओ ८२॥ ८९॥ ज्ञानावरणपञ्चकं अन्तरायपञ्चकं दर्शनावरणनवकं, सम्यक्त्वमिश्रे उदयमेव केवलमाश्रित्याशुभे, न बन्धमपि, तयोर्बन्धासंभवात् , अतस्तद्वर्जा मोहनीयस्य षडविंशतिःप्रकृतयः, असातं नरकायुकं नीचैर्गोत्रं चेत्येता अष्टचत्वारिंशत्प्रकृतयः, नरकद्विक-नरकगतिनरकानुपूर्वी खरूपं तिर्यद्विकं-तिर्यग्गतितिर्यगानुपूर्वीलक्षणं, जातिचतुष्क-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणं, पञ्च संहननानि प्रथमवर्जानि . संस्थानान्यपि आद्यवर्जानि पञ्च, वर्णादिचतुष्कमप्रशस्तं, तत्र वर्णी नीलकृष्णौ गन्धो दुरभिः रसौ तिक्तकटुको स्पर्शाश्च गुरुखररूझशीतरूपा इति, उपघातं कुत्सिता च-अप्रशस्ता विहायोगतिः, स्थावर दशकं च-स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्ति. लक्षणं एताश्चतुर्विंशनामकर्मप्रकृतयः, मिलिताश्च सर्वा व्यशीतिः पापप्रकृतयः-अशुभसंज्ञाः प्रकृतय इत्यर्थः, वर्णादिचतुष्कं हि शुभप्रकृ. तिसङ्ख्यायामशुभप्रकृतिसङ्ख्यायां च परिगृह्यते, तस्य द्विधा संभवात्, अतो बन्धोक्ताया विंशत्युतरशतलगसमाया न व्याघात इति ॥ ८७ ॥ ८८ ॥ ८९ ।। २२८ ॥ इदानीं 'भावच्छकं सपडिभेयं येकविंशत्युत्तरद्विशततमं द्वारमाह
भावा छच्चोवसमिय १ खइय २ खओवसम ३ उदय ४ परिणामा ५। दु२ नव ९ हारि १८गवीसा २१ तिग३भेया सन्निवाओ य॥९०॥ सम्मचरणाणि पढमे दंसणनाणाई दाणलामा य। उवभोगभोगवीरिय सम्मचरित्ताणि य बिइए ॥९१॥ चउनाणमगाणतिगं दसणति. ग पंच दाणलद्धीओ । सम्मत्तं चारित्तं च संजमासंजमो तइए॥९२॥ चउगइ चउकसाया लिंगतिगं लेसछक्कमन्नाणं । मिच्छत्तमसिद्धत्तं असंजमो तह च उत्थम्मि॥९३॥ पंचमगंमि य भावे जीवाभवत्तभवया चेव । पंचण्हवि भावाणं भेया एमेव तेवना ॥ १२९४ ॥ ओदयियखओवसमियपरिणामेहिं चउरो गइचउक्के । खड्यजुएहिं चउरो तदभावे उवसमजुएहिं ॥९५ ॥ एकेको उवसमसेढीसिद्धकेवलि सु एवमविरुद्धा । पन्नरस सन्निवाइयभेया वीसं असंभविणो ॥९६॥ दगजोगो सिद्धाणं केवलिसंसारियाण तियजोगो। चउजोगजअं चउसवि गर्डस मणुयाण पणजोगो ॥९७ ॥ मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरि
णामा अढण्हवि हुंति कम्माणं ॥९८॥ विशिष्टहेतुमिः स्वभावतो वा जीवानां तेन तेन रूपेण भवनानि भावाः-वस्तुपरिणामविशेषाः, अथवा भवन्त्येमिरुपशमादिमिः पर्या. यैरिति भावाः, 'छच्चे'ति चशब्दस्यावधारणार्थत्वात् पडेव-षट्सङ्ख्या एव, तद्यथा-औपश मिकः क्षायिकः क्षायोपशमिकः औदयिकः पारिणामिकः सान्निपातिकश्च, तत्रोपशमो-भस्मच्छन्नामेरिवानुद्रेकावस्था प्रदेशतोऽप्युदयाभाव इतियावत् , इत्थंभूतश्चोपशमः सर्वोपशम, उच्यते, स च मोहनीयस्यैव कर्मणो न शेषस्य, 'सव्वुवसमो मोहस्सेव उ' इति वचनात् , तत्र चैवं शब्दव्युत्पत्तिः-उपशम एवौपशमिकः स्वार्थिक इकण्प्रत्ययः यद्वा उपशमेन निवृत्त औपशमिक:-क्रोधाद्युदयाभावफलरूपो जीवस्य परमशान्तावस्थालक्षणः परिणामविशेषः, क्षयः-कर्मणामत्यन्तोच्छेदः क्षय एव क्षायिकः क्षयेण वा नित्तः क्षायिक:-तत्कर्माभावफलरूपो विचित्रो जीवस्य परिणतिविशेषः, उदीर्णस्यांशस्य क्षयः अनुदीर्णस्य चांशस्य विपाकमधिकृत्योपशमः क्षयोपशमः स एव क्षायोपशमिकः तेन वा निवृत्तो घातिकमक्षयोपशमसंपाद्यो मतिज्ञानादिलब्धिरूप आत्मनः परिणामविशेषः क्षायोपशमिकः, अष्टानां कर्मणां यथास्वमुदयसमयप्राप्तानामात्मीयात्मीयस्वरूपेणानुभवनमुदयः उदय एवौयिकः यद्वा उदयेन निवृत्त औदयिको भावो-नारकत्वादिपर्यायपरिणतिरूपः, परिणमनं परिणामः-कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनं स एव तेन वा निवृत्तः पारिणामिकः । एषामेव यथाक्रम भेदानाह
247

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310