Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 305
________________ ॥७२॥ जोयणसहस्सदसगं मूले उवरिं च होति विच्छिन्ना । मज्झे य सयसहस्सं तत्तियमित्तं च ओगाढा ॥ ७३ ॥ पलिओवमहिईया एएसिं अहिवई सुरा इणमो । काले य महाकाले वेलंष पभंजणे घेव ॥७४ ॥ अन्नेवि य पायाला खुडालिंजरगसंठिया लवणे । अह सया चुलसीया सत्त सहस्साय सबसि ॥७९॥ जोयणसयविच्छिन्ना मूलुवरि इस सयाणि मज्झमि। ओगाढा य सहस्सं दसजोयणिया य सिं कुड़ा ॥ ७६ ॥ पायालाण विभागा सवाणवि तिन्नि तिन्नि बो. द्धचा । हिहिमभागे वाऊ मज्झे वाऊ य उदगं च ॥ ७७॥ उवरि उदगं भणियं पढमगबीएसु वाउसंखुभिओ । उर्ल्ड वामे उदगं परिवड्डइ जलनिही खुभिओ॥७८॥ परिसंठिअंमि पवणे पुणरवि उदगं तमेव संठाणं । वड्डेइ तेण उदही परिहायइऽणुक्कमेणेव ॥७९॥ जम्बूद्वीपमध्यमध्यासीनस्य मन्दराचलस्य चतसृषु पूर्वादिषु दिक्षु प्रत्येकं पञ्चनवतियोजनसहस्राणि लवणार्णवमवगाय अत्रान्तरे चत। सृषु दिक्षु प्रत्येकमेकैकभाषेन चत्वारः पातालाः-पदैकदेशे पदसमुदायोपचारात् पातालकलशाः, ते च किंसंस्थाना इत्याह-अलि खरं -महापिहिडं तत्संस्थानसंस्थितास्तदाकारा इत्यर्थः ॥ ७१ ॥ अथ तेषां नामादिकमाह-'वलये'त्यादिगाथात्रयं, मेरोः पूर्वस्यां दिशि पातालकलशो वडवामुखो-वडवामुखनामा वलयामुखो वा, दक्षिणस्यां केयूपः केयूरो वा, समवायाङ्गटीकायां तु केतुकः, अपरस्यां तु यूपः उत्तरस्यामीश्वरः, एते चत्वारोऽपि सर्ववज्रमयाः-सर्वात्मना वजमयाः, तेषां च-सर्ववञमयानां कुड्यानि-ठिचारिकाः सर्वत्र बाहल्यमधिकृत्य दश शतकानि, दश योजनशतप्रमाणानि ॥ ७२ ॥ चत्वारोऽपि ते महापातालकलशा मूले-बुने उपरि-मुखेप प्रत्येकं योजनसहस्रदशकं-दश योजनसहस्राणि विस्तीर्णा भवन्ति, मध्ये-उदरप्रदेशे पुनः शतसहस्र-योजनलक्षं विस्तीर्णाः, पया बावन्मान योजनलक्षमात्रमवगाढा-भूमौ प्रविष्टाः, इदमुक्तं भवति-चत्वारोऽप्येते पातालकलशा एकैकं योजननक्षमुद्वेधेन, तथा मूले दश योजनसहस्राणि विष्कम्भेन, तत ऊर्द्धमेकप्रादेशिक्याः श्रेण्या विष्कम्भतः प्रवर्धमानाः २ मध्ये एक योजनलक्षं विष्कम्भेन, तत ऊई भूयोऽप्येकप्रादेशिक्या श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि-मुखमूले दश योजनसहस्राणि विष्कम्भत इति ॥ ७३ ॥ साम्प्रतमेतेषां पातालकलशानामधिपतीन् देवानाह-एतेषां पातालकलशानामधिपतयः सुराः पस्योपमस्थितयो महर्षिका इमे-एवंनामानः, तद्यथावडवामुखे कालः केयूरे महाकालः यूपे वेलम्बः ईश्वरे प्रभजन इति ॥ ७४॥ सम्प्रति लघुपातालकलशवक्तव्यतामाह-'अन्नेऽवी'त्यादिगाथाद्वयं, लवणे-लवणसमुद्रे तेषां पातालकलशानामन्तरेषु तत्र तत्र प्रदेशेषु बहवोऽन्येऽपि क्षुल्ला-लघवः पाताला:-पावालकलशाः, क्षुल्लालिखरसंस्थिता-लघुपिहडकसंस्थानसंस्थिताः सन्ति, तत्र सर्वेषामपि सर्वसङ्ख्या सप्त सहस्राण्यष्टौ शतानि चतुरशीत्युत्तराणि, एकैकस्य महापावालकलशस्य परिवारे एकसप्तत्यधिकैकोनविंशतिशतसङ्ख्यानां लधुपातालकलशानां भावादिति ॥७५॥ एते च लघुपावालकलशाः प्रत्येकमर्धपल्योपमस्थितिकैर्देवैः परिगृहीताः । सम्प्रत्येतेषां प्रमाणमाह-सर्वेऽपि लघुपावालकलशा मूले-बुने उपरि-मुखे प्रत्येकं योजनशतं विस्तीर्णाः, मध्ये-मध्यभागे जठरप्रदेशे दश शतानि-दश योजनशतानि विस्तीर्णाः, तथाऽवगाढा-भूमौ प्रविष्टाः योजनसहलं, तथा 'सिं'ति एतेषां लघुपातालकलशानां कुड्यानि-ठिकरिका बाहल्यमधिकृत्य दशयोजनकानि-दशयोजनप्रमाणानि ॥६॥ सम्प्रति गुरूणां लघूनां च पातालकलशानां वाय्वादिविभागमाह-पायालाणे त्यादिगाथात्रयं, सर्वेषामपि गुरूणां लघूनां च पातालकलशानां त्रयसयो विभागा भवन्ति, तद्यथा-अधस्तनो मध्यम उपरितनश्च, वत्र महापातालकलशानामेकैकसिम्यगनयरिंशयोजनसहस्राणि त्रीणि योजनशतानि प्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य, लघुपातालकलशानां तु त्रीणि योजनशतानि यरिंशदधिकानि त्रिभागश्च योजनस्य, एतेषु च सर्वेषु महापातालकलशेषु लघुपातालकलशेषु च मध्ये प्रत्येकमधस्तने त्रिभागे वायुः मध्यमे त्रिभागे वायुरुदकं च उपरितने त्रिभागे उदकं भणितं तीर्थकरगणधरैः, तत्र तथाजगत्स्वाभाव्यादेव समकालं प्रतिनियते कालविभागे सर्वेष्वपि पातालकलशेषु प्रत्येकं प्रथमे द्वितीये च त्रिभागे बहवोऽन्येऽन्ये उदारा वायवः संमूर्च्छन्ति, तदनन्तरं क्षुभ्यन्ते, जातमहामुतशक्तिकाः संत ऊर्द्धमितस्ततो विप्रसरन्तीत्यर्थः, क्षणेन च तथा परिणमन्ति यथा तैरुदकमतितरामूर्द्धमुच्छाल्यते, ततः प्रथमद्वितीयेषु त्रिभागेषु वायुः संक्षुब्धः सन्नूईमुदकं वमयति-निःसारयति, तेन चोर्द्ध निःसार्यमाणेन जलनिधिः क्षुमितः सन् परिवर्धते, परिसंस्थिते-उपशमं गते पुनः पवने पुनरप्युदकं तदेव संस्थानमाश्रयति, भूयोऽपि कलशेषु मध्ये प्रविशतीति भावः, तेन कारणेनानुक्रमेणैव परिहीयते, अहोरात्रमध्ये च द्विकृत्वः प्रतिनियते कालविभागे-पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वायवः क्षुभ्यन्ते, तेन प्रत्यहोरात्रं द्वौ वारो पक्षमध्ये चतुर्दश्यादिषु तिथिषु वार्विधते हीयते चेति, एते च सर्वेऽपि गुरवो लघवश्च पातालकलशा लवणवारिनिघावेव विद्यन्ते, न पुनः शेषसमुद्रेष्विति २७२ ॥ ७७ ॥ ७८ ॥ ७९ ॥ इदानीं 'आहारगस्सरूवं'ति त्रिसप्तत्यधिकद्विशतवमं द्वारमाह समओ जहन्नमंतरमुकोसेणं तु जाव छम्मासा। आहारसरीराणं उकोसेणं नव सहस्सा ॥८॥ चत्तारि य वाराओ चउदसपुरी करेइ आहारं । संसारम्मि वसंतो एगभवे दोन्नि वाराओ ॥१॥ तित्थयररिद्धिसंदसणत्यमत्थोवगहणहेडं वा । संसयवुच्छेयत्यं वा गमणं जिणपायमूलंमि ॥२॥ चतुर्दशपूर्वधरैस्तथा विधप्रयोजनप्रसाधनाय विशिष्टलब्धिवशादाहियन्ते- निर्यन्ते इत्याहारकाणि शरीराणि, कृढ़हुल'मिति वचना296

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310