________________
भङ्गाः, एवमतीतेऽपि नव, भविष्यत्यपि नवेत्येवं सप्तविंशतिः, आह च भाष्यकृत्-"करणतिगेणेकेकं कालतिए तिघणसखियनिसीणं । सवंति जओ गहियं सीयालसयं पुण गिहीणं ॥१॥[किरणत्रिकेणैकैकं (योगं) कालत्रिकेण त्रिघनसङ्ख्यमृषीणां । सर्वमिति यतो गृहीतं सप्तचत्वारिंशं शतं पुनर्गृहिणां ॥ १ ॥ ३४३४३=२७] अत्र न करोमि न कारयामीमादिकमेकैकं योग मन:प्रभतिना करणत्रयेण सह कालत्रिके चारयेत् , ततश्च त्रयाणां यो धनः-सप्तविंशतिलक्षणस्तत्साचैव-भङ्गकसङ्ख्यामाश्रित्य तत्सङ्ख्याप्रमाणमृषीणां-साधूनामवबुध्येतेति शेषः । कस्मादित्याह-यतः सर्वसावद्ययोगं प्रत्याख्यामीति साधुमिः प्रत्याख्यानं गृहीतं, ततखप्रत्याख्यानमङ्गकानामेतत्सङ्ख्याप्रमाणता, असर्वसावद्ययोगप्रत्याख्यायिनां पुनर्गृहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदुत्तरं भङ्गकशतं विज्ञेयमिति २३६ ॥ ५० ॥ अधुना 'अट्ठारस पावठाणगाइ'न्ति सप्तत्रिंशदधिकद्विशततमं द्वारमाह
सचं पाणइवायं १ अलिय २ मदत्तं ३ च मेहुणं सवं ४ । सवं परिग्गहं ५ तह राईभत्तं ६ च वोसरिमो॥५१॥ सवं कोहं ७ माणं ८ मायं ९ लोहं १० च राग ११ दोसे १२ य । कलह १३ अब्भक्त्राणं १४ पेसुन्नं १५ परपरीवायं १६ ॥५२॥ मायामोसं १७ मिच्छादसणसलं १८ तहेव वोसरिमो। अंतिमऊसासंमि देहपि जिणाइपचक्खं ॥५३॥ सर्व-सप्रभेदं प्राणातिपातं १ तथा सर्वमलीक-मृषावादं २ तथा सर्वमदत्तं-अदत्तादानं ३ तथा सर्व मैथुनं ४ तथा सर्व परिग्रह ५ तथा सर्व रात्रिभक्तं च-रजनिभोजनं ६ व्युत्सृजामः-परिहरामः, तथा सर्व क्रोधं ७ मानं ८ मायां ९ लोभं च १० रामाद्वेषौ च ११-१२ तथा कलहं १३ अभ्याख्यानं १४ पैशून्यं १५ परपरिवादं १६ मायामृषा १७ मिथ्यात्वदर्शनशल्यं च १८ तथैव-सत्रभेदं व्युत्सृजामः, एतान्यष्टादश पापहेतूनि स्थानकानि पापस्थानकानि, न केवलमेतान्येव, किंतु अन्तिमे उच्छासे, परलोकगमनसमये इत्यर्थः, देहमपि निजं शरीरमिति व्युत्सृजामः, तत्रापि ममत्वमोचनात् जिनादिप्रत्यक्षं-तीर्थकरसिद्वादीनां समक्षमिति, तत्र प्राणातिपातमृषाादादचादानमैथुनपरिपहरात्रिभक्तक्रोधमानमायालोमाः प्रतीताः, तथा राग:-अनमिव्यक्तमायालोमलक्षणस्वभावभेदममिवङ्गमात्र, 'दोसो'त्ति द्वेषणं द्वेषः दूषणं वा दोषः, स कानमिव्यक्तक्रोधमानलक्षणभेदस्वभावोप्रीतिमात्रं, कलहो-राटी अभ्याख्यानं प्रकटमसहोषारोपणं पैशून्य-पिशुनकर्म प्रच्छन्नं सदसदोषाविभौवनं, तथा परेषां परिवादः परपरिवादो-विकत्यनमित्यर्थः, तथा माया चनिकृतिः सृषा च-मृषावादः मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसं मायामुसं वा दोषद्वययोग, इदं च मानमृषादिदोषसंयोगोपलक्षणं, वेशान्तरकरणेन लोकप्रतारणमित्यन्ये, तथा मिथ्यादर्शन-विपर्यस्ता दृष्टिः तदेव तोमरादिशल्यमिव शल्यं दुःखहे. तुत्वान्मिध्यादर्शनशल्यमिति, स्थानाङ्गेच रात्रिभोजनं पापस्थानमध्ये न पठितं किंतु परपरिवादाप्रतोऽरतिरतिः, तस्य चायमर्थ:-अर. विश्व-तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः रतिश्च-तथाविधानन्दरूपा अरतिरतिरित्येकमेव विवक्षितं, यतः कचन विषये या रतिस्तामेव विषयान्तरापेक्षयाऽरतिं व्यपदिशन्ति, एवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति, तथा रागपदस्थाने पिज्जपदं च पठन्ति, तत्र च प्रियस्य भावः कर्म वा प्रेम, अर्थस्तु रागपदवाच्य एवेति, २३७ ।। ५१ ॥ ५२ ॥ ५३ ॥ इदानीं 'मुणिगुण सत्तावीसं'त्यष्टत्रिंशदधिकद्विशततमं द्वारमाह
छच्चय छकायरक्खा पंचिंदियलोहनिग्गहो खंती । भावविसुद्धी पडिलेहणाइकरणे विसुद्धीय ॥५४॥ संजमजोए जुत्तय अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं मरणंउ(तु)वसग्ग
सहणं च ॥ ५५॥ 'षट् व्रतानि-प्राणातिपातविरमणादीनि रजनिभोजनपर्यवसानानि षण्णां कायानां-पृथिव्यादित्रसान्तानां रक्षा-संघट्टपरितापादिपरिहारेण सम्यगनुपालनं पञ्चानामिन्द्रियाणां-श्रोत्रादीनां निग्रहो-नियन्त्रणं, इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, लोमस्य च निग्रहो -विरागता क्षान्तिः-क्रोधनिग्रहः भावविशुद्धिः-अकलुषान्तरात्मता प्रतिलेखनादिकरणे च विशुद्धिः, शुद्धेनाध्यवसायेन सम्यगुपयुक्ततया प्रत्युपेक्षणादिक्रियाकरणमित्यर्थः, तथा संयमोपष्टम्भको योऽसौ योगो-व्यापारस्तत्र युक्तता-तत्परता अकुशलाना-अप्रशस्तानां मनोवच:कायानां संरोधो-निषेधः, प्रशस्तानामेव तेषां करणमिति तात्पर्य, शीतवातातपादिजनितायाः पीडायाः-वेदनायाः सहन-सम्यग्मर्षणं, 'मरणान्तोपसर्गसहनं च' मरणमन्ते येषां ते मरणान्ता-मरणहेतव इत्यर्थः ते च ते उपसर्गाश्च मरणान्तोपसर्गास्तेषां सहनं-कल्याणमित्रबुद्ध्या सम्यक्तितिक्षणं,एते सप्तविंशतिर्मुनीनां-अनगाराणां गुणा:-चारित्रविशेषा भवन्ति । अन्यत्र पुनरित्थमनगारगुणा उक्ताः-महाब्रतानि पञ्च ५ इन्द्रियनिग्रहाश्च पञ्च १० क्रोधादि विवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र-भावसत्यं-शुद्धान्तरात्मता करणसत्ययथोक्तप्रतिलेखनादिक्रियाकरणं योगसत्यं-मनःप्रभृतीनामवितथत्वं १७ क्षमा-अनमिव्यक्तक्रोधमानस्वरूपस्य द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागमिहित इति न पौनरुक्त्यं १८ विरागताअमिष्वङ्गमात्रस्याभावः, यद्वा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तदयप्राप्तयोस्तयोनिरोधः प्रागमिहित इतीहापि न पुनरु
266