Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 100
________________ साधवः स्थविराः, समनोज्ञा-एकसामाचारीसमाचरणपराः सः-श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकासमुदायः बहूनां गच्छानामेकजातीयानां समूहः कुलं-चान्द्रादि गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः कुलसमुदायो गणः-कोटिकादिः एषामेवाचार्यादीनामन्नपानव. सपात्रप्रतिश्रयपीठफलकसंस्तारकादिमिर्धर्मसाधनैरुपमहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादि वैयावृत्त्यं ॥ अथ ब्रह्ममुतीराह-वसही'त्यादि, ब्रह्मचारिणा स्त्रीपशुपण्डकविवर्जिता वसतिरासेवनीया, तत्र नियो देवमानुषभेदात् द्विविधाः एताश्च सचित्ताः अचिचास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः, पशवः-तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयादयः सम्भाव्यमानमैथुनाः पण्डका:-तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंसेवनामिरवाः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां सम्बन्धिनी कथा, यथा-'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमगीतहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति २, तथा निषद्या-आसनं, कोऽर्थः १ -श्रीमिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपविशेत् , तदुपभुक्तासनस्य चित्तविकारकारणत्वात् , यदाह-"इत्थीए मलिय सयणासणंमि तप्फासदोसओ जइणो। दूसेइ मणं मयणो कुटुं जह फासदोसेणं ॥१॥" [स्त्रिया परिषेविते शयनासने तत्स्पर्शदोषतो यतेर्मनो मदनो दूषयति यथा कुष्ठं स्पर्शदोषेण ॥ १॥] ३ तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयननासिकामुखकर्णदेहादीनि उपलक्षणत्वादनानि च-स्तनजघनादीनि अपूर्व विस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत्, न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः सरलत्वं नाशावंशस्य स्पृहणीयत्वं पयोधरयोरित्यादि तदेकाप्रचित्तश्चिन्तयेत् , तदवलोकनतचिन्तनयोर्मोहोदयहेतुत्वात् ४, तथा कुड्यान्तरं-यनान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्गाभवाच तत्परित्यागः ५, तथा पूर्व-गृहस्थावस्थायां क्रीडितं-बीसम्भोगानुभवलक्षणं घूतादिरमणलक्षणं वा नानुस्मरेत् , तत्स्मरणेन्धनक्षेपात्स्मरामिः संधुक्ष्यते ६, तथा प्रणीतं-अतिस्निग्धमधुरादिरसं भक्कं न भुजीत, निरन्तरं वृष्यनिग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७, तथा रूक्षभक्ष्यस्याप्यतिमात्रमाहार-आकण्ठमुदरपूरणं वर्जयेत् , ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच ८, तथा विभूषणा-मानविलेपनधूपननखदन्तकेशसंमार्जनादिः खशरीरस्य संस्कारस्तां न कुर्यात् , अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति ९, एता ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयः-परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ॥ अथ सानादित्रिकमाह-'बारसे त्यादि, ज्ञानं-कर्मक्षयोपशमसमुत्थोऽवबोधः. तहेतुत्वाद् द्वादशानादि कमपि ज्ञानं आदिशब्दादुपाङ्गप्रकीर्णादिपरिप्रहः, तथा तत्त्वानि-जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि तेषामर्थ:-अमिधेयं तस्य श्रद्धानं-तथेतिप्रत्ययरूपा रुचिरेतदर्शनं, तथा सर्वेभ्यः पापव्यापारेभ्यो विरतिः-बानश्रद्धानपूर्वकं परिहारश्चरणं, तब द्विविधं-देशतः सर्वतश्च, तत्र देशतः श्राद्धानां सर्वतः सानामिति ।। अथ द्वादशप्रकारं तप आह-'अणसण'मित्यादि, 'पायच्छित्त'मित्यादि, गाथाद्वयं, एतत्स्वरूपं च तपोऽतिचारव्याख्यायां पूर्वमेव व्याख्यातं, न पुनरिहोच्यते ॥ अब क्रोपनिमहादीनाह-कोहो'इत्यादि, क्रोधो मानो माया लोभश्चत्वारो भवन्ति कषायाः, कष्यन्ते-हिंस्यन्ते प्राणिनो यत्रासौ कप:संसारस्तमेति-आप्नोति प्राणी येस्ते कषायास्तेषां निग्रहणं-नियन्त्रणं इति, चरणस्स-चारित्रस्यैते-पूर्वोक्ता भेदाः सप्ततिसजा भवन्ति ।। ब्रतानां पत्रके श्रमणधर्मस्य दशके संयमसम्बन्धिनि सप्तदशके वैवावृस्यदशके प्रमगुप्तिनवके झानादीनां विके तपसो द्वादशके क्रोधनिमहादीनां च चतुष्के मिलिते एतत्सङ्ख्यासम्भवादिति ५५२-५६२ ॥ ६६ ॥ इदानीं 'करण'ति सप्तषष्ठं द्वारमाह- ... पिंडविसोही ४ समिई ५ भाषण १२ पडिमा १२ य इंदियनिरोहो५ पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ७०॥५६३ ॥ 'पिंडे'त्यादिगाथा, 'पिडि समाते' इत्यस्य 'इदितो नुम्धातो'(पा०७-१-५८)रिति नुमि कृते पिण्डनं पिण्ड:-सहातो, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथश्चिदमिन इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविध-अनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिः-निर्दोषता पिण्डविशुद्धिः, सं-सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इति:-चेष्टा समितिः-ईर्यासमित्यादिका, भाव्यन्ते इति भावना:-अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः-प्रतिज्ञा अमिग्रहप्रकारा मासिक्यादयः, इन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना-आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः-गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिमह इत्यर्थः, अमिगृह्यन्त इत्यमिग्रहा:-नियमविशेषा द्रव्यादिमिरनेकप्रकारा, चः समुपये एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणं मोक्षार्थिमिः साधुमिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषेण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय)। अत्राह पर:-ननु समितिग्रहणेनैव पिण्डविशुद्धग्रहीतत्वान पिण्डविशुद्धिप्रहणं कर्तव्यं, यत एषणासमिती सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येवणैव, तरिक भेदेनोपन्यासः। इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते बसत्याविरूपातहणार्थमेषणासमितिग्रहणं भविष्यतीति, पिण्डविशुद्धस्तु भेदेनोपन्यास: कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य शापनार्थः, अथवा आहारमन्तरेण न शक्यते पिण्डविशुखादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति ॥ तत्र स्वयमेवैनां गाथां प्रतिपदं व्याख्यानयन् यैर्दोष रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् सामान्येन त्रिभेदानाह 91

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310