Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्वच्छंदघटितविकल्परूपा लौकिकाचरिता, यथा - 'न सन्त्यनपत्यस्य लोकाः श्वानो यक्षाः विप्रा देवाः काका: पितामहाः बर्हिणां पक्षवातेन गर्भ इत्यादिका' इति, अपरे तु ज्ञानोपयोग ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञेत्येवमाहुः, एते दशापि अयं जीव इति संज्ञानहेतुत्वात् संज्ञाः सर्वेषां संसारिजीवानां ज्ञेयाः, सुखप्रतिपत्तये च स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियादीनां स्वेता अव्यक्तरूपा अवगन्तव्या इति १४६ ॥ ९२४ ॥ इदानीं 'सन्नाओ पन्नर से' ति सप्तचत्वारिंशदधिकशततमं द्वारमाह
आहार १ भय २ परिग्गह ३ मेहुण ४ सुह ५ दुक्ख ६ मोह ७ वितिमिच्छा ८ । तह कोह ९
माण १० माया ११ लोहे १२ लोगे य १३ धम्मो १४ घे १५ ॥ ९२५ ॥
प्रक्रमायातस्य संज्ञाशब्दस्य प्रत्येकमभिसम्बन्धादाहारसंज्ञादय ओघसंज्ञापर्यन्ताः पञ्चदश संज्ञा भवन्ति, तत्र दश पूर्वोक्तस्वरूपा एव, सुखदुःखसंज्ञे-सातासातानुभवरूपे मोहसंज्ञा - मिध्यादर्शनरूपा विचिकित्सासंज्ञा - चित्तविलुतिलक्षणा धर्मसंज्ञा - क्षमाद्यासेवनस्वरूपा, एताश्च विशेषानुपादानाद्यथासम्भवं सर्वजीवानामवसेयाः, इह कचिद् प्रन्थे चतुर्विधाः संज्ञाः उक्ताः कचिद्दशविधाः कचित् तु पञ्चदशविधाः ततः कासाच्चित्पुनर्भणनेऽपि न पौनरुक्त्यमाशङ्कनीयं, तथा आचाराङ्गे विप्रलापवैमनस्यरूपां शोकसंज्ञां प्रक्षिप्य षोडश संज्ञाः प्रतिपादिता इति १४७ ।। ९२५ ॥ इदानीं 'सत्तसट्ठिलक्खणभेयविसुद्धं सम्मत्तं ति अष्टचत्वारिंशदधिकशततमं द्वारमाह
चउसद्दहण ४ तिर्लिंगं ३ दसविणय १० तिसुद्धि ३ पंचगयदोसं ५ । अट्ठपभावण ८ भूसण ५लक्खण ५ पंचविहसंजुत्तं ॥ ९२६ ॥ छधिहजयणा ६ ऽऽगारं ६ छन्भावण ६ भावियं च छट्ठाणं ६ । इय सत्तयसट्ठिलक्खणभेयविसुद्धं च सम्मत्तं ॥ ९२७ ॥ परमत्थसंथवो वा १ सुदिट्ठपरमत्थसेवणा वावि २ | बावन्न ३ कुदंसणवज्जणा य ४ सम्मत्तसद्दहणा ॥ ९२८ ॥ सुस्सूस १ धम्मराओ २ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो ३ सम्मद्दिट्ठिस्स लिंगाई ॥ ९२९ ॥ अरहंत १ सिद्ध २ चेहय ३ सुए य ४ धम्मे य ५ साहुवग्गे य ६ । आयरिय ७ उवज्झाएस ८ य पवयणे ९ दंसणे १० यावि ॥ ९३० ॥ भत्ती पूया वन्नज्जलणं वज्जणमवन्नवायस्स । आसायणपरिहारो दंसणविणओ समासेणं ॥ ९३१ ॥ मोत्तूण जिणं १ मोत्तूण जिणमयं २ जिणमयट्ठिए मोतुं ३ | संसाकच्चवारं चिंतिज्जंतं जगं सेसं ॥ ९३२ ॥ संका १ ख २ विगिच्छा ३ पसंस ४ तह संधवो कुलिंगीसु ५ । सम्मत्तस्सऽइयारा परिहरियवा पयत्तेणं ॥ ९३३ ॥ पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी ५ य । विज्जा ६ सिद्धो य ७ कवी ८ अट्ठेव पभावगा भणिया ॥ ९३४ ॥ जिणसासणे कुसलया १ पभावणा २ऽऽययणसेवणा ३ थिरया ४ । भत्तीय ५ गुणा सम्मत्तदीवया उन्तमा पंच ॥ ९३५ ॥ उवसम १ संवेगोऽवि य २ निघेओ ३ तह य होइ अणुकंपा ४ । अत्थिकं चि ५ एए संमते लक्खणा पंच ॥ ९३६ ॥ नोअन्नतित्थिए अन्नतित्थिदेवे य तह सदेवेऽवि । गहिए कुतित्थि एहिं वंदामि न वा नम॑सामि ॥ ९३७ ॥ नेव अणालत्तो आलवेमि नो संलवेमि तह तेसिं । देमि न असणाईयं पेसेमि न गंधपुष्फाइ ॥ ९३८ ॥ रायाभिओगो य १ गणाभिओगो २, बलाभिओगो य ३ सुराभिओगो ४ । कतारवित्ती ५ गुरुनिग्गहो य ६, छ छिंडिआओ जिणसासमि ॥ ९३९ ॥ मूलं १ दारं २ पट्ठाणं ३, आहारो ४ भाषणं ५ निही ६ । दुच्छकस्सावि धम्मस्स, सम्मत्तं परिकित्तियं ॥ ९४० ॥ अस्थि य १ निच्चो २ कुणई ३ कथं च वेएह ४ अस्थि निवाणं ५ | अत्थि य मोक्खावाओ ६ छस्सम्मत्तस्स ठाणाई ॥ ९४१ ॥
चत्वारि श्रद्धानानि यत्र तच्चतुःश्रद्धानं, श्रद्धानचतुष्टयान्वितं सम्यक्त्वं भवतीति भावः, प्राकृतत्वाच प्रथमैकवचनलोपः, एवमग्रेऽपि यथासम्भवं समासो विभक्तिलोपश्च द्रष्टव्यः, 'त्रिलिङ्ग' मिति लिङ्गत्रययुक्तं दशविनयं - दशविधविनयोपेतं त्रिशुद्धं -शुद्धित्रयसमन्वितं 'पंचगयदो सं'ति गताः पथ्व दोषा यस्मात्तद्गतपश्वदोषं, दोषपश्चकपरिवर्जितमित्यर्थः, छन्दोभङ्गभयाच कान्तस्य परनिपातः, अष्टप्रभावनंअष्टविधप्रभावनापरिगतं 'भूसणलक्खणपंचविहसंजुत्तं'ति पश्वविधेन भूषणेन पश्यविधेन च लक्षणेन संयुक्तं, अत्रापि पञ्चविधशब्दस्य परनिपातस्तथैव, तथा षड्विधौ यतनाकारौ यस्य तत् षड्विधयतनाकारं षड्भिर्यतनाभिः षमिवाकारैः परिकलितमित्यर्थः, षड्भावनाभावितं - षङ्गिर्भावनाभिर्निरन्तरं परिशीलितं, षट्स्थानं स्थानषट्कयुक्तं, इत्येवं सप्तषष्ट्या 'लक्षणभेदैः' लक्ष्यते - निश्चीयते सम्यत्वमेभिरिति लक्षणानि - श्रद्धानादीनि तेषां भेदाः - प्रकाराः परमार्थसंस्तवादयस्तैर्विशुद्धं चस्यैवकारार्थत्वादेतैः सप्तषष्ट्या लक्षणभेदेर्विशुद्धमेव परमार्थतः सम्यक्त्वं भवति, सम्यक्शब्दः प्रशंसार्थोऽविरोधार्थो वा, सम्यग् - जीवस्तस्य भावः सम्यत्तत्वं प्रशस्तो मोक्षाविरोधी वा जीवस्य स्वभावविशेष इतियावत् ।। ९२७ ॥ अथैतानेव लक्षणभेदान् प्रत्येकं प्रतिपिपादयिषुः प्रथमं 'चउसद्दहणं' ति व्याख्यातुमाह - 'परमे 'त्यादि, परमाश्च - तात्त्विकाश्च तेऽर्थाश्च - जीवाजीवादयस्तेषु संस्तवः - परिचयस्तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमाभ्यास इतियावत् वाशब्द उत्तरापेक्षया समुच्चये इति प्रथमं श्रद्धानं, तथा सुष्ठु सम्यग्नीत्या दृष्टा - उपलब्धाः परमार्था-जीवादयो यैस्ते सु
183

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310