Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 234
________________ तथा आरणाच्यतयो। षु समुदितेषु नि समुदिते शतमे मुदिता गतमपि कालं न जानन्ति ॥ १॥] यास्तु मनुष्यक्षेत्राद्वहिपेषु समुद्रेषु च व्यन्तराणां नगर्यस्ता जीवाभिगमादिशात्रेभ्योऽवसेयाः, तेभ्योऽपि व्यन्तरनगरेभ्यः सवयेयगुणानि ज्योतिष्काणां-ज्योतिष्कदेवानां विमानानि ॥५०॥ सम्प्रति वैमानिकदेवविमानानां सङ्ख्यामाह-'बत्तीसे'त्यादि गाथाचतुष्कं, ब्रह्मलोकाद्-ब्रह्मलोकचरमपर्यन्तादारतः-अर्वाक्, किमुक्तं भवति ?-ब्रह्मलोकमभिव्याप्य एषा विमानसङ्ख्या भवति, तद्यथा-सौधर्म कल्पे द्वात्रिंशद्विमानानां शतसहस्राणि ईशानेऽष्टाविंशतिः सनत्कुमारे द्वादश माहेन्द्रेऽष्टौ ब्रह्मलोके चत्वारि ॥५१॥ तथा-'पंचासे'त्यादि, अत्रापि पूर्वार्धे कल्पक्रमेण सङ्ख्यापदयोजना, लान्तके पञ्चाशद्विमानानां सहस्राणि महाशुक्र चत्वारिंशत् सहस्रारे षट् सहस्राः, तथा आनतप्राणतयोयोः समुदितयोश्चत्वारि विमानशतानि, तथा आरणाच्युतयोद्धयोः समुदितयोस्त्रीणि विमानशतानि ॥५२॥ तथा-'एगारे'त्यादि,अधस्तनेषु त्रिषु प्रैवेयकेषु समुदितेषु विमानानामेकादशोत्तरं शतं मध्यमे अवेयकत्रिके समुदिते सप्तोत्तरं शतं उपरितनप्रैवेयकत्रिके समुदिते शतमेकं, सर्वान्तिमप्रतरे तु विजयादीनि पञ्चैवानुत्तरविमानानि ॥५३॥ अथ विमानानां सर्वसङ्ख्यामाह-'चुलसीई'त्यादि, अनन्तरगाथात्रयाभिहितानां विमानानामेषा सर्वसङ्ख्या-चतुरशीतिः शतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीति (८४९७०२३ ) १९५ ॥ ५४॥ सम्प्रति 'देहमाणं'ति षण्णवत्यधिकशततमं द्वा भवणवणजोइसोहम्मीसाणे सत्त हुंति रयणीओ । एककहाणि सेसे दुदुगे य दुगे चउक्के य ॥१५॥ गेविजेसुं दोन्नि य एगा रयणी अणुत्तरेसु भवे । भवधारणिज्ज एसा उक्कोसा होइ नायबा ॥५६॥ सवेसुक्कोसा जोयणाण वेउविया सयसहस्सं । गेविजणुत्तरेसुं उत्तरवेउविया नत्थि ॥५७॥ अंगु लअसंखभागो जहन्न भवधारणिज पारंभे । संज्जा अवगाहण उत्तरवेउविया सावि ॥५८॥ 'भवणे त्यादिगाथाचतुष्टयं, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषु देवानामुत्सेधाडलेन देहमानमुत्कर्षतः सप्त रत्नयो-हस्ता भवन्ति, शेषे द्विके द्विके द्विके चतुष्के च एकैकहानिः-एकैकहस्तविषया हानिर्वक्तव्या, तद्यथा-सनत्कुमारमाहेन्द्रयोरुत्कर्षतः षट् हस्ताः शरीरप्रमाणं ब्रह्मलोकलान्तकयोः पञ्च शुक्रसहस्रारयोश्चत्वारः आनतप्राणतारणाच्युतेषु त्रय इति, तथा अवेयकेषूत्कर्षतः शरीरप्रमाणं द्वौ रत्नी एकश्च रनिरनुत्तरेषु भवेत् , एषा च सप्तहस्तप्रमाणादिका उत्कृष्टावगाहना भवधारणीया वेदितव्या ॥ ५५ ।। ५६ ।। साम्प्रतमुत्तरवैक्रियरूपावगाहनामानमाह-सवेस' इत्यादि, भवनपत्यादिषु अच्यवदेवलोकपर्यन्तेषु सर्वेषामपि देवानामुत्तरवैक्रिया तनुरुत्कर्षतो योजनानां शतसहस्रं, योजनलक्षप्रमाणा भवतीत्यर्थः, अवेयकेषु अनुत्तरेषु च देवानामुत्तरवैक्रिया तनुर्नास्ति, सत्यामपि शक्ती प्रयोजनाभावतस्तदकरणात् , उत्तरवैक्रिय ह्यत्र गमनागमननिमित्तं परिचारणानिमित्तं वा क्रियते, न चैतेषामेतदस्तीति ।। ५७ ॥ सम्प्रति जघन्यतो भवधारणीयामुत्तरवैक्रियां चाह-'अंगुले'त्यादि, सर्वेषामपि भवनपत्यादीनां भवधारणीया-वाभाविक्यवगाहना जघन्याऽङ्गुलस्यासयेयो भागः, सा च प्रारम्भे उत्पत्तिप्रथमसमये समवसेया, उत्तरवैक्रिया पुनरवगाहना जघन्याऽङ्गलस्य सोयो भागः, पर्याप्तत्वेन तस्य तथाविधजीवप्रदेशसङ्कोचाभावात् , साऽपि प्रारम्भे उत्तरवैक्रियशरीरनिर्माणप्रथमसमये द्रष्टव्या १९६ ॥ ५८॥ साम्प्रतं 'लेसाउ'त्ति सप्तनवत्यधिकशततमं द्वारमाह किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहमीसाण तेऊलेसा मुणेयवा ॥५९॥ कप्पे सणंकुमारे माहिंदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसाओ। ६० ॥ भवनपतयो व्यन्तराश्च कृष्णनीलकापोततेजोलेश्याकाः, कृष्णा नीला कापोती तैजसी चैषां लेश्या भवन्तीत्यर्थः, तत्रापि परमाधार्मिकाः कृष्णलेश्याः, तथा ज्योतिष्केषु सौधर्मेशानयोश्च देवास्तेजोलेश्याका ज्ञातव्याः, तथा सनत्कुमारमाहेन्द्रब्रह्मलोकाख्येषु त्रिषु कल्पेषु देवाः पद्मलेश्याकाः, ततो-ब्रह्मलोकात्परं-ऊर्द्ध लान्तकादिषु अनुचरविमानान्तेषु देवाः शुक्ललेश्या ज्ञातव्याः, सर्वा अपि लेश्या । यथोत्तरस्थानं विशुद्धविशुद्धतरा बोद्धव्याः, एताश्च भावलेश्याहेतवो भवस्थिताः कृष्णादिद्रव्यरूपा द्रव्यलेश्या एवेह प्रतिपत्तव्याः न भावलेश्याः, तासामनवस्थितत्वात् , नापि बाह्यवर्णरूपा, बाह्यवर्णस्य देवानां प्रज्ञापनादौ पार्थक्येनोक्तत्वात् , एतच्च नारकलेश्याद्वारे प्रागेवोक्तं, भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं षडपि भवन्ति, तथा च तत्त्वार्थमूलटीकायां हरिभद्रसूरि:-"भावलेश्याः षडपीष्यन्ते देवानां प्रति निकाय"मिति १९७ ॥ ५९ ॥ ६० ॥ इदानीं 'ओहिनाणं त्यष्टनवत्यधिकशततमं द्वारमाह सक्कीसाणा पढमं दोच्चं च सणंकुमारमाहिंदा । तचं च बंभलंतग सुकसहस्सारय चउत्थि ॥६१ ॥ आणयपाणयकप्पे देवा पासंति पंचमी पुढवीं। तं चेव आरणञ्चय ओहिणाणेण पासंति ॥ ६२ ।। छलुि हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालिं पासंति अणुत्तरा देवा ॥ ६३ ॥ एएसिमसंखेजा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उर्ल्ड च सकप्पथूभाई॥६४॥ संखेजजोयणाई देवाणं अद्धसागरे ऊणे। तेण परमसंखेजा जहन्नयं पन्नवीसंत ॥६५॥ भवणवइवणयराणं उर्दु बहुओ अहो य सेसाणं। जोइसिनेरइयाणं तिरियं ओरालिओ चित्तो॥६६॥ 'सक्की'त्यादिगाथाषट, शक्रेशानौ-सौधर्मेशानकल्पेन्द्रौ उपलक्षणमेतत् इन्द्रसामानिकादयश्वोत्कृष्टायुषः, एवमन्यत्राप्युपलक्षणव्याख्यान 225

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310