Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
निश्रितं मतिज्ञानमष्टाविंशतिविधं, अश्रुतनिश्रितेन चौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वात्रिंशद्विधं भवति, जातिस्मरणमपि समविक्रान्तसयातभवावगमस्वरूपं मतिज्ञानभेद एव, तथा चाचाराङ्गटीका – “ जातिस्मरणं त्वामि निबोधक विशेष” इति एतावद्भेदभिन्नस्यास्य एवावद्भेदमेव यदावरणस्वभावं कर्म तन्मतिज्ञानावरणमेकग्रहणेन गृह्यते । तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरी कारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमित्तो ज्ञानविशेष इत्यर्थः श्रुतं च तद् ज्ञानं च श्रुतज्ञानं, तद्भेदाश्च नन्द्यादिभ्योऽवसेयाः, तस्य सभेदस्याप्यावरणस्वभावं कर्म श्रुतज्ञानावरणं । तथा अवशब्दोऽधः शब्दार्थः, अव - अधोऽधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधि: यद्वाऽवधिः - मर्यादा रुपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः अवधिश्वासौ ज्ञानं च अवधिज्ञानं, तथानन्तद्रव्यभावविषयत्वात्तत्तारतम्य विवक्षयाऽनन्तभेदं असत्येयक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदं प्रकारान्तरविवक्षया त्वनुगामिकादिभेदत आवश्यकादिभ्योऽनुसरणीयं तस्यैतावद्भेदभिन्नस्यावरणस्वरूपं कर्म अवधिज्ञानावरणं । तथा संज्ञिमिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमय्या लम्ब्यमानानि द्रव्याणि मनांसीत्युच्यन्ते तेषां पर्यायाः - चिन्तानुगुणाः परिणामास्तेषु ज्ञानं मनः पर्यायज्ञानं, इदं चार्धतृतीयसमुद्रान्तर्वर्तिसंज्ञिमनोगतद्रव्यालम्बनं तच्च द्वेधा - ऋजुमति विपुलमति च एतत्स्वरूपं च लब्धद्वारे वक्ष्यते, तस्यैवं भेदभिन्नस्यावरणस्वभावं कर्म मनः पर्यायज्ञानावरणं । तथा केवलं एकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं . वा केवलं तदावरणमलकलङ्कविगमात् सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः संपूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदृशत्वात् अनंतं वा केवलं ज्ञेयानन्तत्वात् केवलं च तद् ज्ञानं च केवलज्ञानं तस्यावरणं केवलज्ञानावरणं । अत्र चाद्यानि चत्वार्यावरण देशघातीनि केवलज्ञानांवरणोद्धरितज्ञानदेशघातित्वात्, केवलज्ञानावरणं तु सर्वघाति, एतानि मतिज्ञानावरणादीनि पश्चोत्तरप्रकृतयः: तन्निष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिः, यथाऽङ्गुलीपञ्चकनिष्पन्नो मुष्टिः घृतगुडकणिक्कादिभिर्निष्पन्नो वा मोदक इत्यादि, एवमतनेष्वपि भावना कार्या । तथा नयनाभ्यां दर्शनं - सामान्यावबोधरूपं नयनदर्शनं तस्यावरणं नयनदर्शनावरणं चक्षुर्दर्शनावरणमित्यर्थः, इतरैः - चक्षुर्वर्जशेषेन्द्रियमनोमिदर्शनमितरदर्शनं तस्यावरण मितरदर्शनावरणं, अचक्षुर्दर्शनावरणमित्यर्थः, अवधिरेव दर्शनमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, केवलमेव दर्शनं केवलदर्शनं तस्यावरणं केवलदर्शनावरणं, तथा 'द्रा कुत्सायां गतौ' नियतं द्राति- कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा-नखच्छोटिकादिमात्रेणैव सुखावबोधा स्वापावस्थेत्यर्थः, कारणे कार्योपचारात् तद्विपाकवेद्या कर्मप्रकृतिरति निद्रेत्युच्यते, तथोपविष्ट ऊर्द्धस्थितो वा प्रचलति - विघूर्णयत्यस्यां स्वापावस्थायामिति प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला, तथा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रेति मध्यपदलोपी समासः, दुःखप्रबोधा स्वापावस्थेत्यर्थः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटतरीभूतत्वाद्बहुमिर्घोलनाप्रकारैः प्रबोधो भवति, अतः सुखप्रबोधनिद्रातोऽस्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा, तथा प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादिकमपि कुर्वतः स्वप्नुर्भवतीति स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्यास्या अतिशायिनीत्वं, तथा स्त्याना - बहुत्वेन संघातमापन्ना गृद्धिः - अभिकाङ्क्षा जाप्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि जाग्रदवस्थाऽध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा- पिण्डीभूता ऋद्धिः - आत्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि उत्कर्षतः प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिरुपजायते, तथा च प्रवचने श्रूयते - कचित्प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानर्द्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततस्तस्मिन् द्विरदे बद्धाभिनिवेशो निशि स्त्यानदये वर्तमानः समुत्थाय तद्दन्तयुगलमुत्पाट्य खोपाश्रयद्वारि च प्रक्षिप्य पुनः प्रसुप्तवान् इत्यादि, तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानर्द्धिर्वोच्यते । तथा वेदनीयं कर्म, वेद्यते - सुखं दुःखं वा आत्मना ज्ञायते तद्वेदनीयं तच द्विधा - सातमसातं च यदुदयवशादारोग्यविषयोपभोगादिजनितमाहादरूपं सातं—सुखं वेद्यते तत्सातवेदनीयं, यदुदयवशाद्रोगादिजनितं परितापरूपमसातं - दुःखमनुभूयते तदसातवेदनीयं । तथा कष्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारः कषमयन्ते - गच्छन्त्येभिर्जन्तव इति कषायाः - क्रोधमानमायालोभाः, तत्र क्रोषः -अक्षान्तिपरिणतिरूपः मानो - गर्वो जात्याद्युद्भवममार्दवं माया - वञ्चनाद्यात्मिका जीवपरिणतिः लोभः - असंतोषात्मको जीवपरिणामः, ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाश्चतुर्धा, ततः षोडश, तत्र पारम्पर्येणानन्तं भवमनुबध्नन्ति - अनुसंदधतीत्येवंशीला अनन्तानुबन्धिनः, यद्यप्येतेषामन्यकषायोदयरहितानामुदयो नास्ति तथाऽप्यवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेक्षकत्वादेतेषामेवैतन्नाम, न पुनः सहजोदयानामन्यकषायाणामपि तेषामवश्यं मिथ्यात्वोदयापेक्षकत्वाभावात्, नवोऽल्पार्थत्वादल्पं प्रत्याख्यानमप्रत्याख्यानं–देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः, प्रत्याख्यानं - सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः, परीषहोपसर्गादिसंपाते सति चारित्रिणमपि सं-ईषत् ज्वलयन्तीति संज्वलनाः, तथा नोशब्दः साहचर्ये, ततः कषायैः सहचारिणः- सहवतिनो ये ते नोकषायाः, कैः कषायैः सहचारिण इति चेद्, उच्यते, आद्यैर्द्वादशमि:, तथाहि - नाद्येषु द्वादशसु कषायेषु क्षीणेषु नोकषायाणामवस्थानसंभवः, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तिः, अथवा एते प्रादुर्भवन्तोऽवश्यं कषायानुद्दीपयन्ति, ततः कषायसहचारिणः, ते च नोकषाया नव, तत्र यदुदये स्त्रियाः पित्तोदये मधुरद्रव्याभिलाषवत् पुंस्यभिलाषः समुत्पद्यते स कुकूलाग्निसमानः स्त्रीवेदः, यदुदये पुंसः स्त्रियाममिलाषो भवति श्लेष्मोदयेऽम्लाभिलाषवत् स तृणाग्निज्वालासमानः पुंवेदः, यदुदये पण्डकस्य पित्तश्लेष्मोदये
241

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310