Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 226
________________ पृथिव्यादीनां मनुष्यपर्यन्तानां स्थितिः-आयुःप्रमाणरूपा एषा उत्कृष्टा, यथा-पृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि अप्कायिकानां सप्त वर्षसहस्राणि तेजस्कायिकानां त्रीणि रात्रिन्दिवानि वाते-वातकाये त्रीणि वर्षसहस्राणि वृक्षा-वनस्पतयो दशवर्षसाहस्रिकाः, किमुक्तं भवति ?-वनस्पतिकायिकानामुत्कर्षतः स्थितिर्दश वर्षसहस्राणीति, तथा द्वीन्द्रियाणामुत्कर्षत आयुःस्थिति दश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिन्दिवानि चतुरिन्द्रियाणां षण्मासाः पञ्चेन्द्रियाणां तिर्यग्मनुष्याणां त्रीणि पल्योपमानि, एषा चोत्कृष्टा स्थितिः प्रायो निरुपद्रवस्थाने द्रष्टव्या, एवमग्रेऽपि शेयं ॥ ९६ ॥९७॥ एवं सामान्येन पृथिव्यादीनामुत्कृष्टां स्थितिमभिधाय पृथिवीभेदेषु विशेषेणाह'सण्हे'त्यादि, इह पूर्वार्धपदानामुत्तरार्धपदानां च यथाक्रम योजना, सा चैव-श्लक्ष्णा-मरुस्थल्यादिगता पृथिवी तस्या एक वर्षसहस्रमुत्कृष्टमायुः शुद्धा-कुमारमृत्तिका तस्या द्वादश वर्षसहस्राणि वालुका-सिकता तस्याश्चतुर्दश वर्षसहस्राणि मनःशिला प्रतीता तस्याः षोडश शर्करा-दृषत्कर्करिका तस्या अष्टादश खरपृथिवी-शिलापाषाणरूपा तस्या द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुः, जघन्यं तु सर्वत्राप्यन्तर्मुहूर्तमिति १८६ ।। ९८ ॥ सम्प्रति 'एएसिं तणुमाणं'ति सप्ताशीत्यधिकशततमं द्वारमाह जोयणसहस्समहियं ओहपएगिदिए तरुगणेसु । मच्छजुयले सहस्सं उरगेसु य गन्भजाईसु ॥१०९९ ॥ उस्सेहंगुलगुणियं जलासयं जमिह जोयणसहस्सं । तत्थुप्पन्नं नलिणं विन्नेयं भणियमाणंति॥११००॥ जं पुण जलहिदहेसुं पमाणजोयणसहस्समाणेसुं। उप्पज वरपउमं तं जाणसु भूवियारंति ॥ ११०१ ॥ वणऽणंतसरीराणं एगमनिलसरीरगं पमाणेणं । अनलोदगपुढवीणं असं. खगुणिया भवे बुड्डी ॥२॥ विगलिंदियाण पारस जोयणा तिनि चउर कोसा य । सेसाणोगाहणया अंगुलभागो असंखिजो ॥३॥ गन्भचउप्पय छग्गाउयाइंभुयगेसु गाउयपुहुसं। पक्खीसु धणुपुहुत्तं मणुएसु य गाउया तिनि ॥४॥ ओघपदे-सामान्यचिन्तायामेकेन्द्रिये पृथिव्यादिविशेषानाकाजितानामेकेन्द्रियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु-प्रत्येकवनस्पतीनामित्यर्थः उत्कर्षतः सातिरेकं योजनसहस्रं शरीरप्रमाणमवसेयं, एतञ्च समुद्रे गोतीर्थादिगतलतानलिननालाद्यधिकृत्य वेदितव्यं, अन्यत्रैतावदौदारिकशरीरस्यासम्भवात् , तथा पञ्चेन्द्रियतिर्यञ्चत्रिविधाः-जलचराः स्थलचराः खेचराश्च, जलचराः सम्मूर्छजा गर्भजाश्च पुनः प्रत्येकमपर्याप्ताः पर्याप्ताश्चेत्येवं चतुर्विधाः, स्थलचरास्तु द्विविधाः-चतुष्पदाः परिसश्च, चतुष्पदाः पुनरपि सम्मूर्छज कमपर्याप्ताः पर्याप्ताश्चेत्येवं चतुर्विधाः, परिसास्तु द्विविधाः-उरःपरिसर्पा भुजपरिसाश्च, उभये अपि प्रत्येकं चतुष्पदवञ्चतुर्विधाः, इत्येवं स्थलचराः सर्वेऽपि द्वादशविधाः, खेचरास्तु जलचरवञ्चतुर्विधाः, तदेवं विंशतिभेदानां तिरश्चां तनुमानचिन्तायां मत्स्यानां-जलचराणां युगले-सम्मूर्छजगर्भजलक्षणे उरगेषु च-उरःपरिसपेंषु सर्पादिषु गर्भजेषु प्रत्येक परिपूर्ण योजनसहस्रमिति ॥ ९९॥ ननु तनुप्रमाणमुत्सेधाडलेन 'उस्सेहपमाणओ मिणसु देह' इति वचनात् , समुद्रपइदादीमांशु प्रमाणं प्रमाणाङ्कलेन, ततः समुद्रादीनां योजनसहस्रावगाहनत्वात्तद्गतपद्मनालादीनामुत्सेधाङ्गुलापेक्षयाऽत्यंतदैर्घ्य प्राप्नोतीत्यत ग्रह-उस्सेह'मित्यादि, 'ज'मित्यादि, उत्सेधाङ्गुलेन 'परमाणू रहरेणू' इत्यादिक्रमनिष्पन्नेन गुणितः-प्रमितः सन् योऽसौ जलाशयः-समुद्रगोतीर्थादिरिह-मनुष्यलोके योजनसहस्रप्रमाणो भवति, तत्र समुत्पन्न नलिनं-पगं भणितमानं-पूर्वोक्तकिश्चित्समधिकयोजनसहस्रप्रमाणं विज्ञेयं, यत् पुनः प्रमाणाङ्गलानां योजनसहस्रमानेषु जलघिइदादिषु वरं-प्रधानं पनामुत्पद्यते तज्जानीहि भूविकारं-पृथिवीविकारमिति । इदमुक्तं भवति-इह समुद्रमध्ये प्रमाणाकुलतो योजनसहस्रावगाहे यानि पानि तानि पृथिवीपरिणामरूपाण्येव, यथा श्रीदेवतायाः पाइदे पचं, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पानि तानि वनस्पतिपरिणामरूपाण्यपि भवन्ति, तानि च शेषेषु जलाशयेषु, वल्ल्यादयश्चोत्कर्षतो यथोक्तमाना भवन्ति, तथा चोक्तं विशेषणवत्याम्"पुढवीपरिणामाई ताई किर सिरिनिवासपउमं व । गोतित्थेसु वणस्सइपरिणामाई तु होजाहि ॥१॥जत्थुस्सेहंगुलओ सहस्समवसेसएसु यजलेसुं।वल्लीलयादओऽवि य सहस्समायामओ होति ॥२॥"[तानि किल पृथ्वीपरिणामानि श्रीनिवासपद्ममिव । गोतीर्थेषु वनस्पतिपरिणामानि तु भवेयुः॥१॥ यत्रोत्सेधांगुलतःसहस्रं अवशेषेषु च जलेषु । वल्लीलतादयोऽपि च सहस्रमायामतो भवन्ति ॥२॥॥११००-११०१॥ तथा प्रत्येकवनस्पतिवर्जितानां पंचानामपि पृथिव्यादीनामबुलासययभागमानाऽवगाहना वक्ष्यते, ततस्तत्र विशेषमाह-वणे'त्यादि, 'विगले'त्यादि, 'गब्भे'त्यादि, 'वण'त्ति वनस्पतीनां 'अणंत'त्ति अनन्तकायिकानां सूक्ष्माणां यान्यसोयानि शरीराणि तेषां प्रमाणेन-मानेनैकमनिलशरीरकं-वायुशरीरं, किमुक्तं भवति -सूक्ष्मसाधारणवनस्पतीनामसङ्ख्यातैः शरीरैस्तुल्यमेकं सूक्ष्मं वायुशरीरमिति, उक्तं च प्रज्ञप्ती-'अणंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे"त्ति, अनन्तकायिकानां यावन्ति शरीराणि तदेकं सूक्ष्म वायुशरीर, तावतशरीरप्रमाणमित्यर्थः, यावग्रहणाचासङ्ग्यातानि शरीराणि प्राह्माणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्ग्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात् , ततो वायुकायिकशरीरादनलोदकपृथिवीना-अग्निजलपृथिवीकायिकशरीराणां सूक्ष्माणां बादराणां च यथाक्रममसङ्ख्यगुणा भवति वृद्धिः, इयमत्र भावना-यावत्प्रमाणमेकं सूक्ष्मवायुकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरं ततोऽसङ्ख्यातगुणमेकं सूक्ष्माप्कायिकशरीरं ततोऽप्यसक्यातगुणमेकं सूक्ष्मपृथिवीकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं बादरवायुशरीरं ततोऽसयातगुणमेकं बादरानिशरीरं ततोऽप्यसल्यातगुणमेकं बादराप्कायिकशरीरं ततोऽप्यसयातगुणमेकं 217

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310