Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 224
________________ कृत्वा भ्राष्ट्र्पाकयोग्यान् करोतीत्य सावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्बरीष इति २ यस्तु रज्जुपाणिप्रहारादिना शातनपातनादिकं करोति वर्णतश्च श्यामः स श्याम इति ३ यश्चाश्रवसाहृदयकालेज्यकादीन्युत्पाटयति वर्णतश्च शबल: - कर्बुरः स शबल इति ४ यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः ५ यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः ६ यः पुनः कण्डादिषु पचति वर्णतश्च कालः स कालः ७ महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ८ असि: - खगस्तदाकारपत्रवद्वनं विकुर्व्य यस्तत्समाश्रितान्नार कानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९ यो धनुर्विमुक्तार्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनानि करोति स धनुः १० भगवत्यां तु महाकालानन्तरमसिस्ततोऽसिपत्रस्ततः कुम्भ इति पठ्यते, तत्र योऽसिना नारकांश्छिनत्ति सोऽसिः शेषं तथैव, यः कुम्भ्यादिषु तान् पचति स कुम्भः ११ यः कदम्बपुष्पाकारा कारासु वा वैक्रियासु वालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२ विरूपं तरणं प्रयोजनमस्या इति वैतरणी ति यथार्थां पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमानैर्भृतां नदीं विकुर्वित्वा तत्तारणेन नारकान् यः कदर्थयति स वैतरणीति १३ यो वज्रकण्टकाकुलशाल्मलीवृक्षे नारकमारोप्य खरं खरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः १४ यस्तु भीतान् प्रपलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वतो निरुणद्धि स महाघोष इति १५ । एवमेते पञ्चदश परमाधार्मिकाः प्रारजन्मनि सङ्किष्टक्रूरक्रियाः पापाभिरताः पञ्चाम्यादिरूपं मिध्याकष्टतपः कृत्वा रौद्रीमासुरीं गतिमनुप्राप्ताः सन्तस्ताच्छील्यान्नारकाणामाद्यासु तिसृषु पृथिवीषु विविघवेदनाः समुदीरयन्ति तथा कदुर्थ्यमानांश्च नारकान् दृष्ट्वा इहत्यमेषमहिषकुर्कुटादियुद्धप्रेक्षकनरा इव हृष्यन्ति, हृष्टाञ्चाट्टाट्टहासं चेलोत्क्षेपं त्रिपद्यास्फालनादि च कुर्वन्ति, किं बहुना ?, यथैषामित्थं प्रीतिर्न तथा नितान्तकान्ते प्रेक्षणकादाविति १८७ ।। ८५ ।। ८६ ।। सम्प्रति 'नरयुबट्टाण लद्धिसंभवो' स्येकाशीत्यधिकशततमं द्वारमाह तिसु तित् चत्थीए केवलं पंचमीइ सामन्नं । छट्ठीऍ विरइऽविरई सत्तमपुढवीइ सम्मतं ॥ ८७ ॥ पढमाओ चक्कवही बीयाओ रामकेसवा हुंति । तचाओ अरहंता तहतकिरिया चउत्थीओ॥ ८८ ॥ उहिया संता नेरइया तमतमाओ पुढवीओं । न लहंति माणुसतं तिरिक्खजोणिं उवणमंति ॥ ८९ ॥ छट्ठीओ पुढवीओ उच्चहा इह अणंतरभवंमि । भज्जा मणुस्सजम्मे संजमलंभेण उ विहीणा ॥ ९० ॥ इह 'तिसु'त्ति सप्तम्याः प्राकृतत्वेन पञ्चम्यर्थत्वादाद्याभ्यस्तिसृभ्य एव पृथिवीभ्य उद्वृत्ता अनन्तरभवे तीर्थकृतो भवन्ति, न शेषपृथिवीभ्यः, सम्भवमात्रं चेदं, न नियम:, तेन ये पूर्वनिबद्धनरकायुषः सन्तः स्वहेतूपात्ततीर्थकृन्नामगोत्राः श्रेणिकादय इव नरकेषु गच्छन्ति त एव तत उद्वृत्ता अनन्तरभवे तीर्थकृतो, न शेषाः, चतुर्थ्याः पृथव्या उद्वृत्ताः केचित् केवलं - केवलज्ञानं सामान्येन प्राप्नुवन्ति, तीर्थकृतस्तु नियमेन न भवन्ति, पञ्चम्या उद्वृत्ताः श्रामण्यं - सर्वविरतिरूपं लभन्ते न तु केवलज्ञानं, षष्ठया उद्वृत्ता विरत्यविरतिं - देशविरतिं लभन्ते न तु श्रामण्यं, सप्तम्या उद्वृत्ताः सम्यक्त्वं सम्यग्दर्शनरूपं, न देशविरत्यादिकमिति, अयमत्र भावार्थ:- आद्याभ्यस्तिसृभ्य उद्वृत्तास्तीर्थकृतो भवन्ति चतसृभ्य उद्वृत्ताः केवलज्ञानिनः पञ्चम्या उद्वृत्ताः संयमिनः षष्ठया उद्वृत्ता देशविरताः सप्तम्या उद्वृत्ताः सम्यग्दृष्टय इति ॥ ८७॥ पुनरपि लब्धिविशेषसम्भवं दर्शयन्नाह - ' पढ में 'त्यादि, प्रथमायाः - रत्नप्रभाया एवोद्धृताश्चक्रवर्तिनो भवन्ति न शेषपृथिवीभ्यः, द्विती'यायाः - द्वितीयां मर्यादीकृत्य नरकेभ्य उद्धृता रामकेशवा - बलदेववासुदेवा भवन्ति, एवं सर्वत्र मर्यादा भावनीया, तृतीयाया उद्धृता अर्हन्तो भवन्ति, चतुर्ध्या उद्धृता 'अंतकिरिय'त्ति पदैकदेशे पदसमुदायोपचाराद् अन्तक्रियासाधकाः, मुक्तिगामिनो भवन्तीत्यर्थः, तथा तमस्तमामिधानायाः सप्तम्याः पृथिव्या उद्धृताः सन्तो नारका नियमान्मानुषत्वं न लभन्ते, किन्तु तिर्यग्योनिमुपनमन्ति - धातूनामनेकार्थत्वेन प्राप्नुवन्ति, तथा षष्ठया:--तमःप्रभाभिधानायाः पृथिव्या उद्धृताः सन्तो नारका इहानन्तरभवे मनुष्यजन्मनि भाज्या:-- केचि न्मनुष्या भवन्ति केचित्तु नेति भावः, येऽपि च मनुष्या भवन्ति तेऽपि नियमतः संयमलाभेन - सर्वविरतिलाभेन विहीना भवन्ति, न तु कदाचनापि तद्युक्ताः १८१ ।। ८८ ।। ८९ ।। ९० ।। इदानीं 'तेसु जेसिमुववाओ' इति द्व्यशीत्यधिकशततमं द्वारमाह अस्सन्नी खलु पढमं दोघं च सरिसिवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ॥ ९१ ॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमिं पुढविं । एसो परमुववाओ बोद्धवो नरयपुढवीसु ॥ ९२ ॥ वालेसु य दाढीसु य पक्खीसु य जलयरेसु उववन्ना । संखिज्जाउठिईया पुणोऽवि नरयाउया हुंति ॥ ९३ ॥ असंज्ञिन:-सम्मूर्च्छिमाः पञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तचावधारणमेवं - असंज्ञिनः प्रथमामेव पृथिवीं यावद्गच्छन्ति, न परत इति, न तु त एव प्रथमां गच्छन्ति, गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्कगामिनां तत्र गमनभावात्, एवमुत्तरत्राप्यवधारणं भावनीयं, असंज्ञिनश्चात्र तिर्यथ्यो ज्ञेयाः, संमूच्छिममनुष्याणामपर्याप्तानामेव कालकरणतो नरकगतेरभावात्, तत्रापि पल्योपमासङ्ख्येयभागायुष्केष्वेव, उक्तं च - " असन्नी णं नेरइयाउ पकरेमाणा जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलि 215

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310