Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्तिर्यच्च भवन्त्यमनस्कतिर्यभ्यः, उपलक्षणत्वाद्मनस्का मनुजाश्च, इदमुक्तं भवति-सङ्ख्यातवर्षायुष्कनर तिर्यश्व एवासंज्ञिपश्वेन्द्रियतिर्यउनरेषूत्पद्यन्ते, न देवनारका इति, तथा युगलधार्मिकनरतिर्यग्वर्जिताश्चतुर्गतिका अपि जीवा गर्भजचतुष्पदभावं प्राप्नुवन्ति, केवलं देवाः सहस्रारादग् द्रष्टव्याः, आनतादिदेवानां मनुष्येष्वेवोत्पादात्, एवं शेषाणामपि गर्भजतिर्यक्पचेन्द्रियाणां द्रष्टव्यं, जीवामिगमादौ चतुर्गतिकजीवानां जलचरादिषूत्पादस्योक्तत्वात् ॥ २२ ॥ नैरयिका अमराश्च तथा युगलधार्मिकनरतिर्यग्वर्जितास्तिर्यभ्वो मनुष्याश्च मनुजत्वेन - गर्भजमनुष्यत्वे नोत्पद्यन्ते १९१ ॥ २३ ॥ सम्प्रति 'उप्पत्तिमरणविरहो जायंतमरंतसंखा उत्ति द्विनवतित्रिनवत्यधिकशततमं द्वारयुग्ममाह -
भिन्नमुत्तो विगलेंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गन्भे सवे जहन्नओ समओ ॥ २४ ॥ उद्दट्टणावि एवं संखा समएण सुरवरु तुल्ला । नरतिरियसंख सबेसु जंति सुरनारया गन्भे ॥ २५ ॥ बास मुहुप्त गन्भे मुहुत्त सम्मुच्छिमेसु चउवीसं । उक्कोसविरहकालो दोस्रुवि य जहनओ समओ ॥ २६ ॥ एमेव य उट्टणसंखा समएण सुरवरतुल्ला । मणुएसुं उववज्जेऽसंखाउय मोतु सेसाओ ॥ २७ ॥
'भिन्ने' त्यादिगाथा चतुष्कं विकलेन्द्रियाणां - द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमाणां च - असंज्ञिपञ्चेन्द्रियाणां तिरश्चां प्रत्येकं मिन्नःखण्डो मुहूर्त्तोऽन्तर्मुहूर्तमित्यर्थः, उत्कृष्ट उपपातविरहकाल:, तथा 'गन्भे'ति गर्भजपचेन्द्रिय तिरश्चामुत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ता:, जघन्यतः पुनः सर्वेष्वपि विकलेन्द्रियादिषूपपात विरहकाल एकसमयः ॥ २४ ॥ विकलेन्द्रियागां सम्मूर्छजानां गर्भव्यु - कान्तानां च पञ्चेन्द्रियतिरयां उपपातविरहकालसमतया उद्वर्तनापि उद्वर्तनाविरहकालोऽपि वक्तव्यः, तथा एतेषामेव द्वीन्द्रियादीनामेकेन समयेन - एकस्मिन् समये उपपाते उद्वर्तनायां च सङ्ख्या सुरवरैस्तुल्या भणनीया, सा चैवं' एगो व दो व तिनि व संखमसंखा य एगसमएणं । उववज्जन्तेवइया उठवट्टंतावि एमेव ॥ १ ॥' तथा नरास्तिर्यभ्यश्च सङ्ख्यातवर्षायुषः सर्वेष्वपि स्थानेषु यान्ति चतसृष्वपि गतिषूत्पद्यन्ते इति भावः, 'सुरनारया गब्भे'त्ति सूत्रस्य सूचामात्रपरत्वात् सुरा नारकाच गर्भजपर्याप्तसङ्ख्यातवर्षायुष्कतिर्यख्यानुष्येषु गच्छन्ति चान्यत्र, नवरं सुरा एकेन्द्रियेष्वपि उक्तं च- 'बायरपज्जत्तेसुं सुराण भूदगवणेसु उप्पत्ती । ईसाणंताणं चिय तत्थवि न उ उडुगाणंपि ॥ १ ॥' ॥ २५ ॥ उक्तस्तिरश्चामुपपातच्यवनयोर्विरहकाल एकसमयसङ्ख्या च प्रसङ्गतः सामान्येन गतिद्वारं च, अथ मनुष्याणामेतदेवाह – 'बारसे त्यादि, गर्भजेषु मनुष्येषु उत्कर्षत उपपातविरहकालो द्वादश मुहूर्ता:, संमूच्छिममनुष्येषु चतुर्विंशतिर्मुहूर्ताः, जघन्यतस्तूभयत्राप्येकः समयः, तथा उद्वर्त्तनाऽपि - उद्वर्तनाविरहकालोऽप्येवमेव - उपपातविरहकालवद्वेदितव्यः, सङ्ख्या पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरवरैस्तुल्या, सा चैवं - 'एगो व दो व तिन्नि व संखमसंखा उ एगसमएणं । उववज्जंतेवइया उव्वट्टंतावि एमेव ॥ १ ॥' इति, नवरमसत्यातत्वं सामान्यतो गर्भजसम्मूर्छिमसङ्ग्रहापेक्षया द्रष्टव्यं, तथा असङ्ख्यातवर्षायुषो नरतिरश्चः उपलक्षणत्वात् सप्तमपृथिवीनारकतेजोवायूंश्च मुक्त्वा शेषाः सर्वेऽपि सुरनरतिर्यस्नारका मनुष्येषूत्पद्यंत इति । १९२-१९३ ॥ २६ ॥ ॥ २७ ॥ सम्प्रति 'भवणवश्वाणमन्तरजोइसियविमाणवासिदेवाण ठिइन्ति चतुर्नवत्यधिकशततमं द्वारमाह
1
भवणवइवाणमंतरजोइसियविमाणवासिणो देवा । दस १ अट्ठ २ पंच ३ छवीस ४ संखजुत्ता क मेण इमे ॥ २८ ॥ असुरा १ नागा २ विज्जू ३ सुवन्न ४ अग्गी ५ य वाउ ६ धणिया ७ य । उदही ८ दीव ९ दिसाविय १० दस भेया भवणवासीणं ॥ २९ ॥ पिसाय १ भूया २ जक्खा ३ य रक्खसा ४ किन्नरा ५ य किंपुरिसा ६ । महोरगा ७ य गंधवा ८ अट्ठविहा वाणमंतरिया ॥ ३० ॥ अणपनि १ पणपनिय २ इसिवाइय ३ भूयवाइए ४ चैव । कंदिय ५ तह महकंदिय ६ कोहंडे ७ चैव पयगे ८ य ॥ ३१ ॥ इय पढमजोयणसए रयणाए अट्ठ वंतरा अवरे । तेसु इह सोलसिंदा ourअहो दाहिणुतरओ ॥ ३२ ॥ चंदा १ सूरा २ य गहा ३ नक्खन्ता ४ तारया ५ य पंच इमे । एगे चलजोइसिया घंटायारा थिरा अवरे ॥ ३३ ॥ सोहंमी १ साण २ सणकुमार ३ माहिंद ४ भलोयमिहा ५ । लंतय ६ सुक्क ७ सहस्सार ८ आणय ९ पाणग्रा १० कप्पा ॥ ३४ ॥ तह आरण ११ अनुया १२ विहु इहि गेविज्जवरविमाणाई । पढमं सुदरिसणं १३ तह बिईयं सुप्पति १४ ॥ ३५ ॥ इयं मणोरमं १५ तह विसालनामं १६ च सवओभहं १७ । सोमणसं १८ सोमास १९ महपीइकरं च २० आइचं २१ ॥ ३६ ॥ विजयं च २२ वेजयंतं २३ जयंत २४ मपराजियं २५ च सङ्घ २६ । एयमणुत्तरपणगं एएसिं चउद्दिहसुराणं ॥ ३७ ॥ चमरबलि सारमहियं सेसाण सुराण आउयं वोच्छं । दाहिणविवहुपलियं दो देसृणुप्तरिल्लाणं ॥ ३८ ॥ अट्ठ अद्धपंचमपलिओम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणद्धपलियमुकोसं ॥ ३९ ॥ दस भवणवणयराणं वाससहस्सा ठिई जहण्णेणं । पलिओवममुकोसं वंतरियाणं वियाणिज्जा ॥ ४० ॥
221

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310