SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्तिर्यच्च भवन्त्यमनस्कतिर्यभ्यः, उपलक्षणत्वाद्मनस्का मनुजाश्च, इदमुक्तं भवति-सङ्ख्यातवर्षायुष्कनर तिर्यश्व एवासंज्ञिपश्वेन्द्रियतिर्यउनरेषूत्पद्यन्ते, न देवनारका इति, तथा युगलधार्मिकनरतिर्यग्वर्जिताश्चतुर्गतिका अपि जीवा गर्भजचतुष्पदभावं प्राप्नुवन्ति, केवलं देवाः सहस्रारादग् द्रष्टव्याः, आनतादिदेवानां मनुष्येष्वेवोत्पादात्, एवं शेषाणामपि गर्भजतिर्यक्पचेन्द्रियाणां द्रष्टव्यं, जीवामिगमादौ चतुर्गतिकजीवानां जलचरादिषूत्पादस्योक्तत्वात् ॥ २२ ॥ नैरयिका अमराश्च तथा युगलधार्मिकनरतिर्यग्वर्जितास्तिर्यभ्वो मनुष्याश्च मनुजत्वेन - गर्भजमनुष्यत्वे नोत्पद्यन्ते १९१ ॥ २३ ॥ सम्प्रति 'उप्पत्तिमरणविरहो जायंतमरंतसंखा उत्ति द्विनवतित्रिनवत्यधिकशततमं द्वारयुग्ममाह - भिन्नमुत्तो विगलेंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गन्भे सवे जहन्नओ समओ ॥ २४ ॥ उद्दट्टणावि एवं संखा समएण सुरवरु तुल्ला । नरतिरियसंख सबेसु जंति सुरनारया गन्भे ॥ २५ ॥ बास मुहुप्त गन्भे मुहुत्त सम्मुच्छिमेसु चउवीसं । उक्कोसविरहकालो दोस्रुवि य जहनओ समओ ॥ २६ ॥ एमेव य उट्टणसंखा समएण सुरवरतुल्ला । मणुएसुं उववज्जेऽसंखाउय मोतु सेसाओ ॥ २७ ॥ 'भिन्ने' त्यादिगाथा चतुष्कं विकलेन्द्रियाणां - द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमाणां च - असंज्ञिपञ्चेन्द्रियाणां तिरश्चां प्रत्येकं मिन्नःखण्डो मुहूर्त्तोऽन्तर्मुहूर्तमित्यर्थः, उत्कृष्ट उपपातविरहकाल:, तथा 'गन्भे'ति गर्भजपचेन्द्रिय तिरश्चामुत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ता:, जघन्यतः पुनः सर्वेष्वपि विकलेन्द्रियादिषूपपात विरहकाल एकसमयः ॥ २४ ॥ विकलेन्द्रियागां सम्मूर्छजानां गर्भव्यु - कान्तानां च पञ्चेन्द्रियतिरयां उपपातविरहकालसमतया उद्वर्तनापि उद्वर्तनाविरहकालोऽपि वक्तव्यः, तथा एतेषामेव द्वीन्द्रियादीनामेकेन समयेन - एकस्मिन् समये उपपाते उद्वर्तनायां च सङ्ख्या सुरवरैस्तुल्या भणनीया, सा चैवं' एगो व दो व तिनि व संखमसंखा य एगसमएणं । उववज्जन्तेवइया उठवट्टंतावि एमेव ॥ १ ॥' तथा नरास्तिर्यभ्यश्च सङ्ख्यातवर्षायुषः सर्वेष्वपि स्थानेषु यान्ति चतसृष्वपि गतिषूत्पद्यन्ते इति भावः, 'सुरनारया गब्भे'त्ति सूत्रस्य सूचामात्रपरत्वात् सुरा नारकाच गर्भजपर्याप्तसङ्ख्यातवर्षायुष्कतिर्यख्यानुष्येषु गच्छन्ति चान्यत्र, नवरं सुरा एकेन्द्रियेष्वपि उक्तं च- 'बायरपज्जत्तेसुं सुराण भूदगवणेसु उप्पत्ती । ईसाणंताणं चिय तत्थवि न उ उडुगाणंपि ॥ १ ॥' ॥ २५ ॥ उक्तस्तिरश्चामुपपातच्यवनयोर्विरहकाल एकसमयसङ्ख्या च प्रसङ्गतः सामान्येन गतिद्वारं च, अथ मनुष्याणामेतदेवाह – 'बारसे त्यादि, गर्भजेषु मनुष्येषु उत्कर्षत उपपातविरहकालो द्वादश मुहूर्ता:, संमूच्छिममनुष्येषु चतुर्विंशतिर्मुहूर्ताः, जघन्यतस्तूभयत्राप्येकः समयः, तथा उद्वर्त्तनाऽपि - उद्वर्तनाविरहकालोऽप्येवमेव - उपपातविरहकालवद्वेदितव्यः, सङ्ख्या पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरवरैस्तुल्या, सा चैवं - 'एगो व दो व तिन्नि व संखमसंखा उ एगसमएणं । उववज्जंतेवइया उव्वट्टंतावि एमेव ॥ १ ॥' इति, नवरमसत्यातत्वं सामान्यतो गर्भजसम्मूर्छिमसङ्ग्रहापेक्षया द्रष्टव्यं, तथा असङ्ख्यातवर्षायुषो नरतिरश्चः उपलक्षणत्वात् सप्तमपृथिवीनारकतेजोवायूंश्च मुक्त्वा शेषाः सर्वेऽपि सुरनरतिर्यस्नारका मनुष्येषूत्पद्यंत इति । १९२-१९३ ॥ २६ ॥ ॥ २७ ॥ सम्प्रति 'भवणवश्वाणमन्तरजोइसियविमाणवासिदेवाण ठिइन्ति चतुर्नवत्यधिकशततमं द्वारमाह 1 भवणवइवाणमंतरजोइसियविमाणवासिणो देवा । दस १ अट्ठ २ पंच ३ छवीस ४ संखजुत्ता क मेण इमे ॥ २८ ॥ असुरा १ नागा २ विज्जू ३ सुवन्न ४ अग्गी ५ य वाउ ६ धणिया ७ य । उदही ८ दीव ९ दिसाविय १० दस भेया भवणवासीणं ॥ २९ ॥ पिसाय १ भूया २ जक्खा ३ य रक्खसा ४ किन्नरा ५ य किंपुरिसा ६ । महोरगा ७ य गंधवा ८ अट्ठविहा वाणमंतरिया ॥ ३० ॥ अणपनि १ पणपनिय २ इसिवाइय ३ भूयवाइए ४ चैव । कंदिय ५ तह महकंदिय ६ कोहंडे ७ चैव पयगे ८ य ॥ ३१ ॥ इय पढमजोयणसए रयणाए अट्ठ वंतरा अवरे । तेसु इह सोलसिंदा ourअहो दाहिणुतरओ ॥ ३२ ॥ चंदा १ सूरा २ य गहा ३ नक्खन्ता ४ तारया ५ य पंच इमे । एगे चलजोइसिया घंटायारा थिरा अवरे ॥ ३३ ॥ सोहंमी १ साण २ सणकुमार ३ माहिंद ४ भलोयमिहा ५ । लंतय ६ सुक्क ७ सहस्सार ८ आणय ९ पाणग्रा १० कप्पा ॥ ३४ ॥ तह आरण ११ अनुया १२ विहु इहि गेविज्जवरविमाणाई । पढमं सुदरिसणं १३ तह बिईयं सुप्पति १४ ॥ ३५ ॥ इयं मणोरमं १५ तह विसालनामं १६ च सवओभहं १७ । सोमणसं १८ सोमास १९ महपीइकरं च २० आइचं २१ ॥ ३६ ॥ विजयं च २२ वेजयंतं २३ जयंत २४ मपराजियं २५ च सङ्घ २६ । एयमणुत्तरपणगं एएसिं चउद्दिहसुराणं ॥ ३७ ॥ चमरबलि सारमहियं सेसाण सुराण आउयं वोच्छं । दाहिणविवहुपलियं दो देसृणुप्तरिल्लाणं ॥ ३८ ॥ अट्ठ अद्धपंचमपलिओम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणद्धपलियमुकोसं ॥ ३९ ॥ दस भवणवणयराणं वाससहस्सा ठिई जहण्णेणं । पलिओवममुकोसं वंतरियाणं वियाणिज्जा ॥ ४० ॥ 221
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy