Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
धनुःशतप्रभृति सप्तहस्तान्तं तनुमानमायुरपि पूर्वकोटिप्रमाणं परिहीनश्च कल्पवृक्षादिपरिणामः, दुष्षमायामनियतं देहमानमायुरप्यनियतं वर्षशतादर्वाक् पर्यन्ते विंशतिवर्षाणि परमायुः शरीरोच्छ्रयो हस्तद्वयं औषधिवीर्यपरिहाणिश्वानन्तगुणा, अतिदुष्षमायामप्यनियतं शरीरोच्छ्रयादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः षोडश वर्षाणि परमायुर्निरवशेषौषधिपरिहानिश्चेति, एवमन्यदप्येतत्स्वरूपं समयात् समवसेयमिति १६० ॥ ३५ ॥ ३६ ॥ ३७॥ इदानीं 'उस्सप्पिणि'त्ति एकषष्ट्यधिकशततमं द्वारमाह
अवसप्पिणीव भागा हवंति उस्सप्पिणीइवि छ एए । पडिलोमा परिवाडी नवरि विभाएसु
नायचा ।। ३८॥ 'अवसप्पिणी'त्यादि, उत्सर्पति-वर्धतेऽरकापेक्षया उत्सर्पयति वा-भावानायुष्कादीन वर्धयतीत्युत्सर्पिणी, अस्यामप्येत एवावसर्पिण्या: सम्बन्धिनः सुषमसुपमादयो षट् कालविभागा भवन्ति, नवरं-केवलं विभागेषु-अरकेषु प्रतिलोमा-विपरीता परिपाटी-आनुपूर्वी ज्ञातव्या, अयमर्थ:-अवसर्पिण्यां सुषमसुषमाद्या दुष्षमदुष्षमान्ताः षडरका उक्ताः उत्सर्पिण्यां तु दुष्षमदुष्षमाद्याः सुषमसुषमापयन्ताः षडरका भवन्तीति, तदेवं विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकमेतदवसर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेध्वरवतेषु च पश्चस्वनाद्यन्तं परिवर्तते, यथाऽहोरात्रे वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वा अनादित्वादहोरात्रचक्रप्रवृत्तेस्तथेदमपीति १६१ ॥ ३८॥ इदानीं 'दबे खेत्ते काले। भावे पोग्गलपरियट्टो'त्ति द्विषष्ट्यधिकशततमं द्वारमाह
ओसप्पिणी अणंता पोग्गलपरियहओ मुणेयवो । तेऽणंता तीयद्धा अणागयद्धा अणंतगुणा ॥ ३९ ॥ पोग्गलपरियहो इह दवाइचउधिहो मुणेयको । थूलेयरभेएहिं जह होइ तहा निसामेह ॥४०॥ ओरालविउवातेयकम्मभासाणपाणमणएहिं । फासेवि सबपोग्गल मुका अह बायरपरहो॥४१॥ अहव इमो दवाई ओरालविउधतेयकम्मेहिं । नीसेसदरगहणंमि बायरो होइ परियहो॥४२॥ दधे सुहुमपरहो जाहे एगेण अह सरीरेणं । फासेवि सबपोग्गल अणुक्कमेणं नणु गणिज्जा ॥४३॥ लोगागासपएसा जया मरंतेण एत्थ जीवेणं । पुट्टा कमुक्कमेणं खेत्तपरहो भवे थूलो ॥४४॥ जीवो जइया एगे खेत्तपएसंमि अहिगए मरइ । पुणरवि तस्साणंतरि बीयपएसंमि जइ मरए ॥४५॥ एवं तरतमजोगेण सबखेत्तंमि जइ मओ होइ । सुहुमो खेत्तपरहो अणुक्रमेणं नणु गणेजा ॥४६॥ ओसप्पिणीऍ समया जावइया ते य निययमरणेणं । पुट्ठा कमुकमेणं कालपरहो भवे थूलो॥४७॥ सुहुमो पुण ओसप्पिणी पढमे समयंमि जइ मओ होइ। पुणरवि तस्साणंतरबीए समयंमि जइ मरद ॥४८॥ एवं तरतमजोएण सबसमएसु चेव एएसुं। जइ कुणइ पाणचायं अणुक्रमेणं नणु गणिज्जा ॥ ४९ ॥ एगसमयंमि लोए सुहुमागणिजिया उ जे उ पविसंति । ते ढुंतऽसंखलोयप्पएसतुल्ला असंखेज्जा ॥५०॥ तत्तो असंखगुणिया अगणिकाया उ तेसि कायठिई । तत्तो संजमअणुभागबंधठाणाणिऽसंखाणि ॥५१॥ ताणि मरतेण
जया पुट्ठाणि कमुफमेण सवाणि । भावंमि पायरो सो सुहुमो य कमेण बोद्धयो ॥५२॥ 'ओसप्पी'त्यादि गाथाचतुर्दशकं, अवसर्पिणीग्रहणेनोत्सर्पिण्यप्युपलक्ष्यते, ततोऽयमर्थः-अवसर्पिण्युत्सर्पिण्योऽनन्ता मिलिताःसमुदिताः पुद्गलपरावर्तो ज्ञातव्यः, ते च पुद्गलपरावर्ता अनन्ता अतीताद्धा, अनन्तपुद्गलपरावर्तात्मकोऽतीतः काल इत्यर्थः, अतीताद्धापेक्षया चानन्तगुणोऽनागताद्धा भविष्यत्काल इत्यर्थः, ननु भगवत्यां 'अणागयद्धा णं तीयद्धाओ समयाहिय'त्ति सूत्रेऽनागतकालोऽतीतकालात्समयाधिक उक्तः, तथाहि-"अतीतानागतौ कालावनादित्वानन्तत्वाभ्यां तुल्यौ, तयोश्च मध्ये भगवतःप्रश्नसमयो वर्तते, स चाविनष्टत्वेनातीते न प्रविशतीत्य विनष्टसाधादनागते क्षिप्तः, ततोऽतीतकालादनागताद्धा समयाधिको भवती"ति, इह पुनरतीताद्धातोऽनागताद्धाऽनन्तगुणाऽमिहिता तत्कथं न विरोधः?, अत्रोच्यते, यथा अनागताद्धाया अन्तो नास्ति एवमतीताद्धाया आदिरित्युभयोरप्यन्ताभावमात्रेण तत्र तुल्यत्वं विवक्षितमिति न दोषः, यदि च अतीतानागताद्धे वर्तमानसमये समे स्यातां ततः समयातिक्रमेऽनागताद्धा समयेनोना स्यात् ततो व्यादिमिः समयैः, एवं च समत्वं नास्ति, तस्मादतीताद्धायाः सकाशादनागताद्धाऽनन्तगुणेति स्थितं, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, वर्तमानकसमयरूपा वर्तमानाद्धाऽप्यस्ति, सा च सूक्ष्मत्वान्नेह पृथक्प्रतिपादितेति ॥ ३९ ॥ पुद्गलपरावर्तभेदानमिधातुमाह-पोग्गले'त्यादि, इह-अस्मिन् पारमेश्वरप्रवचने पुद्गलपरावर्ती द्रव्यादितो-द्रव्यक्षेत्रकालभावभेदतश्चतुर्विधःचतुष्पकारो ज्ञातव्यः, तद्यथा-द्रव्यपुद्गलपरावर्तः क्षेत्रपुद्गलपरावर्तः कालपुद्गलपरावर्ती भावपुद्गलपरावर्तश्च, पुनरप्येकैकः पुद्गलपरावर्तः स्थूलेतरभेदाभ्यां-बादरसूक्ष्मत्वभेदेन द्विधा-बादरः सूक्ष्मश्च, स च यथा भवति तथा निशमयत-शृणुतेति ॥ ४० ॥ तत्र बादरद्रव्यपुद्गलपरावर्तमाह-ओराले'त्यादि, एकेन जन्तुना विकटां भवाटवी पर्यटता अनन्तेषु भवेषु औदारिकवैक्रियतैजसकार्मणभाषाऽऽनप्राणमनोलक्षणपदार्थसप्तकरूपतया चतुर्दशरज्ज्वात्मकलोकवर्तिनः सर्वेऽपि पुद्गलाः स्पृष्ट्वा-परिभुज्य यावता कालेन मुक्ता भवन्ति एष बादरद्रव्यपुद्गलपरावर्तः, किमुक्तं भवति?-यावता कालेनैकेन जीवेन सर्वेऽपि जगदर्तिनः परमाणवो यथायोगमौ
205

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310