Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 190
________________ पिहुव्वेहाण रज्जुचउरंसमाणेण ॥ २ ॥ चत्तारि सहस्साई चउसट्ठिजुआई उड़लोगम्मि । पनरससहस्स दुसयं छण्णउयं जायमुभएसिं ॥ ३ ॥ चउसट्ठीऍ विहत्तं उणयाला दो सया हविजेवं । लोए घणरज्जूणं तिरियं चउरोति गाह्त्थो ॥४॥" अथोड़लोके यावत्स खण्डकेषु यावन्तो देवलोका भवन्तीत्येतदाह-'छसु' इत्यादि, रुचकसमाद् शूभागादुपरिमुखेषु षट्सु खण्डकेषु, सार्धरज्जूप्रमाणे क्षेत्रे इत्यर्थः, द्विकं-सौधर्मेशानलक्षणं देवलोकद्वयं भवति, ततोऽप्युपरितनेषु चतुर्यु खण्डकेषु-रज्जूमाने क्षेत्रे सनत्कुमारमाहेन्द्ररूपं देवलोकद्विकं भवति, ततोऽप्युपरि दशसु खण्डकेषु-अर्धतृतीयरज्जूप्रमिते क्षेत्रे भवन्ति ब्रह्मलोकलान्तकशुक्रसहस्रारतरूपाश्चत्वारो देवलोकाः, तदनु चतुर्यु खण्डकेषु-रज्जूपरिच्छिन्ने क्षेत्रे आनतप्राणतारणाच्युतनामकानां देवलोकानां चतुष्कं भवति, ततः सर्वोपरिवर्तिनि खण्डकचतुष्टये-अन्तिमरज्जो नवप्रैवेयकविजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तरविमानानि सिद्धिक्षेत्रं च भवंतीति ॥९१६॥ सम्प्रति रज्जूस्वरूपमाह-'सयंभु' इत्यादि, सकलद्वीपपयोधिपर्यन्तवर्तिनः स्वयम्भूरमणाभिधानजलनिधेः 'पुरिम'त्ति पूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्तः एतावत्प्रयाणा रज्जूरवगतज्या, अनेन च रज्जूगानेनोग्यतो लोकचतुर्दशरज्जूप्रमाणो भवतीति १४३ ॥ ९१७ ॥ इदानीं 'सन्नाओ तिन्नि'त्ति चतुश्चत्वारिंशं शततमं द्वारमाह-- सन्नाउ तिन्नि पढमेऽत्थ दीहकालोवरसिया नाम । तह हेउवायदिट्ठीबाउवएसा तदियराओ ॥ ९१८ ।। एयं करेमि एयं कयं मए इसमहं करिस्सामि । सो दीहकालसन्नी जो इय तिकालसन्नधरो ॥ ९१९ ॥ जे उण संचिंतेउं इटाणिहेसु विसयवत्थूसुं । वत्तंति नियत्तंति य सदेहपरिपालणाहे ॥ ९२० ॥ पाएण संपइचिय कालंति न यापि दीहकालंमि वापराली निचेठा हुँति हु असनी ॥ ९२१ ॥ सम्मदिट्टी सन्नी संते नाणे खओवसमिए य । अस्सन्नी मिच्छत्तमि दिहिवा. ओवएसेणं ॥ ९२२॥ संज्ञानं संज्ञा ज्ञानमित्यर्थः, सा त्रिभेदा 'पढमेत्थ'त्ति प्रथमा-आद्या अत्र-एतासु तिसृषु संज्ञासु मध्ये दीर्घकालोपदेशिकी नाम, दीर्घकालमतीतानागतवस्तुविषयत्वेनोपदेशः-कथनं यस्याः सा दीर्घकालोपदेशी सैव दीर्घकालोपदेशिका, तथा तदितरे-द्वितीयतृतीये हेतुवाददृष्टिवादोपदेशे, उपदेशशब्दस्य प्रत्येकममिसम्बन्धात् हेतुवादोपदेशा द्वितीया सज्ञा दृष्टिवादोपदेशा च तृतीयेत्यर्थः, तत्र हेतुः कारणं निमित्तमित्यनर्थान्तरं तस्य वदनं वादस्तद्विषय उपदेशः-प्ररूपणा यस्यां सा हेतुवादोपदेशा, तथा दृष्टि:-दर्शनं सम्यक्त्वं तस्य वदनं-वादो दृष्टीनां वादो दृष्टिवादः तद्विषय उपदेश:-प्ररूपणं यस्यां सा दृष्टिवादोपदेशेति ॥ ९१८ ॥ अथ दीर्घकालोपदेशसंज्ञायाः स्वरूपं प्रतिपिपादयिषुस्तया संज्ञिनमेवाह-'एयं' इत्यादि, एतत्करोम्यहं एतत्कृतं मया एतत्करिष्याम्यहं इत्येवं यस्त्रिकालविषयां वर्तमानातीतानागतकालत्रयवर्तिवस्तुविषयां संज्ञा-मनोविज्ञानं धारयति स दीर्घकालसंज्ञी, दीर्घकाला-दीर्घकालोपदेशा संज्ञाऽस्यास्तीतिकृत्वा, स च गर्भजस्तिर्यक् मनुष्यो वा देवो नारकश्च मनःपर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविषयविमर्शादिसम्भवात् , एष च प्रायः सर्वमप्यर्थ स्फुटरूपमुपलभते, तथाहि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति तथाविधस्त्रिकालविषयो विमर्शः सोऽसंज्ञीति सामर्थ्याल्लभ्यते, स च सम्मूच्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, स हि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थ जानाति, तथाहि-संशिपञ्चेन्द्रियापेक्षया सम्मूछिमपञ्चेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः ततोऽप्यस्फुटतरं त्रीन्द्रियः ततोऽप्यस्फुटतमं द्वीन्द्रियः ततोऽप्यत्यस्फुटतममेकेन्द्रियः तस्य प्रायो मनोद्रव्यासम्भवात् , केवलमव्यक्तमेव किश्चिदतीवाल्पतरं मनो द्रष्टव्यं यद्वशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुष्ष्यन्तीति १ ॥ ९१९ ॥ साम्प्रतं हेतुवादोपदेशसंज्ञया संज्ञिनमसंशिनं चाह-'जे उण' गाहा, 'पाएण' गाहा, ये पुनः सश्चिन्त्य सच्चिन्त्येष्टानिष्टेषु-छायातपाहारादिषु विषयवस्तुषु मध्ये स्वदेहपरिपालनातोरिष्टेषु वर्तन्ते अनिष्टेभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च साम्प्रतकाल एव, न चापि नैव दीर्घकाले अतीतानागतलक्षणे, प्रायोप्रहणात् केचिदतीतानागतकालावलम्बिनोऽपि नातिदीर्घकालानुसारिणः ते द्वीन्द्रियादयो हेतुवादोपदेशसंज्ञया संझिनो विज्ञेयाः, अत्र च निश्चेष्टा:-धर्माद्यमितापेऽपि तन्निराकरणाय प्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंज्ञिनो भवन्ति, इदमुक्तं भवति-यो बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेष्वाहारादिषु वस्तुषु प्रवर्तते अनिष्टेभ्यश्च निवर्तते स हेतूपदेशसंज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसश्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा च पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् , ततो द्वीन्द्रियादिरपि हेतूपदेशसंज्ञया संज्ञी लभ्यते, नवरमस्य सश्चिन्तनं प्रायो वर्तमानकालविषयं, न भूतभविष्यद्वि. षयमिति नायं दीर्घकालोपदेशेन संज्ञी, यस्य पुनर्नास्त्यभिसन्धारणपूर्विका प्रवृत्तिनिवृत्तिशक्तिः स प्राणी हेतुवादोपदेशेनाप्यसंज्ञी लभ्यते, स च पृथिव्यादिरेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात् , या अपि च आहारादिका दश संज्ञाः पृथिव्यादीनामप्यत्र वक्ष्यन्ते प्रज्ञापनायामपि च प्रतिपादितास्ता अप्यत्यन्तमव्यक्तरूपा मोहोदयजन्यत्वादशोभनाश्चेति न तदपेक्षयाऽपि तेषां संज्ञित्वव्यपदेशः, न हि लोकेऽपि कार्षापणमात्रास्तित्वेन धनवानुच्यते न चाविशिष्टेन मूर्तिमात्रेण रूपवानिति, अन्यत्रापि हेतुवादोपदेशसंज्ञित्वमाश्रित्योक्तं-"कृमिकीटपतङ्गाद्याः समनस्का जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥१॥" 181

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310