Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 204
________________ प्राप्यते भवोदधेः परकूलमेभिरिति चरणानि-चारित्राणि, तानि च पञ्च सामायिकं पदैकदेशेऽपि पदसमुदायोपचारात् छेदोपस्थापनिक परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं चेति, तत्र समो-रागद्वेषरहितत्वाद् अयो-गमनं समायः, एष चान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात् , समायेन निवृत्तं समाये वा भवं सामायिकं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एव सामायिक, विनयादेराकृतिगणतया स्वार्थे इकण्, तच सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि छेदादिविशेषैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात्सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालभावि इत्वरं, इदं च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितमहाव्रतस्य शैक्षस्य विज्ञेयं, अत्र जन्मनि यावज्जीवितकथाऽस्त्यात्मनस्तावत्कालभावि यावत्कथं तदेव यावत्कथिकं आभववर्तीत्यर्थः, एतच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च मुनीनामवसेयं, तेषामुपस्थापनाया अभावात् , ननु चेत्वरमपि सामायिक करोमि भदंत ! सामायिकं यावज्जीवं' इत्येवं व्रतग्रहणकाले यावदायुरागृहीतं तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननु प्रागेवोक्तं सर्वमेवेदं चारित्रमविशेषतः सामायिकं, सर्वत्रापि सावधयोगविरतिसद्धा. वात् , केवलं छेदादिविशुद्धिविशेषैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारित्रावाप्तौ न भङ्गमङ्गीकरोति तथा इत्वरमपि सामायिकं विशुद्धिरूपच्छेदोपस्थापनावाप्तौ, यदि हि प्रव्रज्या परित्यज्यते तर्हि तद्भङ्ग आपद्यते न तु तस्यैव विशुद्धिविशेषावाप्ताविति, तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं तदेव वा विद्यते यत्र तच्छेदोपस्थापनिकं, तच द्विधा-सातिचारं निरति. चारं च, तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षस्यारोप्यते, तीर्थान्तरसक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पचयामधर्मप्रतिपत्तौ, सातिचारं यन्मूलगुणघातिनः पुनर्वतारोपणं, तथा परिहरणं परिहार:-तपोविशेषस्तेन विशुद्धिः-कर्मनिर्जरारूपा यस्मिन् चारित्रे तत्परिहारविशुद्धिकं, तच द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका-विवक्षितचारित्रासेवकाः निर्विष्टकायिका-आसेवितविवक्षितचारित्रकाः तव्यतिरेकाचारित्रमप्येवमुच्यते, इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, एतत्स्वरूपं च सविस्तरमेकोनसप्ततिद्वारे प्रत्यपादि, तथा सम्पर्येवि-पर्यटति संसारमनेनेति सम्पराय:-कषायोदयः सूक्ष्मो-लोभांशावशेषः सम्परायो यत्र तत् सूक्ष्मसम्परायं, तच्च द्विधा-विशुध्यमानकं संलिश्यमानकं च, तत्र विशुद्ध्यमानकं आपकश्रेणिमुपशमश्रेणिं वा समारोहतः, सचिश्यमानं तूपशमश्रेणितः प्रच्यवमानस्य, तथा अथशब्दो-याथातथ्याथै आइ अभिविधौ, यथातथ्येन अभिविधिना वा यत् ख्यातं-कथितं अकषायचारित्रमिति तत् अथाख्यातं, यथाख्यातमिति द्वितीयं नाम, तस्यायमन्वर्थः-यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत्तत् यथाख्यातं, इदं च द्विधा-छाग्रस्थिकं कैवलिकं च, तत्र छानस्थिकमुपशान्तमोगुणस्थानके क्षीणमोहगुणस्थानके वा, कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं चेति १५२॥९७९॥ इदानीं 'सडपडिमाओ'त्ति त्रिपञ्चाशदधिकशततमं द्वारमाह दसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सचित्ते ७। आरंभ ८ पेस ९ उदिह १० वजए समणभूए ११ य ॥९८० ॥ जस्संखा जा पडिमा तस्संखा तीऍ हुँति मासावि । कीरंतीमुवि कब्जाउ तासु पुबुत्सकिरिया उ॥९८१॥ पसमाइगुणविसिहं कुग्गहसंकाइसल्लपरिहीणं । सम्मदसणमणहं ईसणपडिमा हवइ पढमा १॥९८२॥ बीयाणुषयधारी २ सामाइकडो य होइ तइयाए ३ । होइ चउत्थी चउद्दसीअहमिमाईसु दिवसेसु ॥९८३ ॥ पोसह चउविहंपि य पडिपुण्णं सम्म सो उ अणुपाले । बंधाई अइयारे पयत्तओ ववईमासु ॥९८४ ॥ सम्ममणुषयगुपवयसिक्खावयवं थिरो य नाणी य। अहमीचउद्दसीसुं पडिमं ठाएगराईयं ॥९८५ ॥ असिणाण वियडभोई मउलियडो दिवसबंभयारी य । रति परिमाणकडो पडिमावजेसु दिवसेसुं ॥९८६ ॥ झायइ पडिमाऍ ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं अन्नं वा पंच जा मासा ॥ ९८७ ॥ सिंगारकहविभूसुक्करिसं इत्थीकहं च वजितो । वजह अवंभमेगंतओ य छट्ठाइ छम्मासे ॥९८८ ॥ सत्तमि सत्त उ मासे नवि आहारइ सचित्तमाहारं । जं जं हेहिल्लाणं तं तं चरिमाण सबंपि ॥ ९८९ ॥ आरंभसयंकरणं अट्ठमिया अह मास वजेइ । नवमा नव मासे पुण पेसारंभेऽवि वजेइ ॥ ९९०॥ दसमा दस मासे पुण उद्दिढकयंपि भत्त नवि मुंजे । सो होइ उ छुरमुंडो सिहलिं वा धारए कोई ॥९९१ ॥ जं निहियमत्थजायं पुच्छंत सुयाण न. वरि सो तत्थ । जइ जाणइ तो साहइ अह नवि तो बेइ नवि याणे ॥ ९९२ ॥ खुरमुंडो लोएण व रयहरणं पडिग्गहं च गिणिहत्ता । समणो हूओ विहरह मासा एकारसुक्कोसं ॥ ९९३ ॥ ममकारेऽवोच्छिन्ने वच्चइ सन्नायपल्लि दटुं जे । तत्थवि साहुव जहा गिण्हइ फासुं तु आहारं ॥९९४॥ 195

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310