Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
दृष्टपरमार्थाः -- आचार्यादयस्तेषां सेवनं पर्युपास्तिः सुदृटपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात् वाशब्दोऽनुक्तसमुच्चये, ततो यथाशक्ति तद्वैया - त्तिप्रवृत्तिश्च, अपि समुच्चये, इति द्वितीयं श्रद्धानं, तथा 'वावन्नकुदंसण 'त्ति दर्शनशब्दः प्रत्येकमभिसम्बध्यते व्यापन्नं- विपन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना - निह्रवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः- शाक्यादयस्तेषां वर्जनं- परिहारो व्यापन्नकुदर्शनवर्जनं, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, अत्रापि स्त्रीत्वं प्राकृतत्वात् इति तृतीयचतुर्थे श्रद्धाने, 'सम्मत्तसद्दहणा' इति सम्यत्तवं श्रद्धीयते-अस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्भवादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां सम्भवाद्व्यभिचारता, ताविकानामेवैषामिहाधिकृतत्वात् तस्य च तथाविधानामेषामसम्भवादिति ।। ९२८ ।। 'तिलिंगं' ति व्याख्यातुमाह – 'सुस्सूसे' त्यादि, श्रोतुमिच्छा-शुश्रूषा, हस्वत्वं तु प्राकृतशैल्या, सद्बोधावंध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छेत्यर्थः, सा च वैदग्ध्यादिगुणोत्तरतरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति, तथा धर्मः - श्रुतचारित्रलक्षणः, तत्र श्रुतधर्मरागस्य शुश्रूषापदेनैव प्रतिपादितत्वादिह धर्मरागश्चारित्रधर्मरागोऽभिप्रेतः, स च तथाविधकर्मदोषतस्तदकरणेन कान्तारागत दुर्गतबुभुक्षाक्षामब्राह्मणघृतपूर्णभोजन मिलाषाव्यतिरिक्तोऽत्र भवति, तथा गुरवो-धर्मोपदेशका आचार्यादयः देवाश्च - आराध्यतमा अर्हन्तो गुरुदेवाः तेषां, इह च गुरुपदस्य पूर्वनिपातो विवक्षया गुरूणां पूज्यतरत्वख्यापनार्थः, न हि गुरूपदेशमन्तरेण सर्वविद्देवाभिगम इति भाव:, यथासमाधि - समाधानानतिक्रमेण, अत्र चाव्ययीभावसमासादपि तृतीयाया अलोपः प्राकृतत्वात्, वैयावृत्त्ये- तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियम:- अवश्यङ्कर्तव्यतयाऽङ्गीकारः, स च सम्यक्त्वे सति भवतीत्येतानि सम्यग्दृष्टेः - धर्मधर्मिणोरभेदोपचारात् सम्यवस्य लिङ्गानि, एतैः शुश्रूषादिमिस्त्रिमिर्लिङ्गैः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयत इति भावः, यद्यपि च शुश्रूषादय उपशान्तमोहादीनां साक्षान्न भवन्ति कृतकृत्यत्वात् तथापि फलतो भवन्ति तद्भावस्य तत्फलत्वादिति ॥ ९२९ ॥ 'दसविणय'त्ति व्याख्यानयन्नाह - 'अरिहंत' गाहा 'भक्ती' गाहा, अर्हन्तः - तीर्थकराः सिद्धाः - क्षीणाष्टकर्ममलपटलाः चैत्यानि - जैनेन्द्रप्रतिमाः श्रुतं - आचाराद्यागमः धर्मःक्षान्त्यादिरूपः साधुवर्गः - श्रमणसमूहः आचार्योपाध्यायौ -प्रतीतौ प्रवक्ति जीवादितत्त्वमिति प्रवचनं सङ्घः दर्शनं - सम्यक्त्वं तदभेदोपचारात्तद्वानपि दर्शनमुच्यते, एवं प्रागपि यथासम्भवं वाच्यं । एतेषु अर्हदादिषु दशसु स्थानेषु विषयेषु किमित्याह - 'भत्ती' त्यादि, भक्ति:- अभिमुखगमनासनप्रदानपर्युपास्त्य अलिबन्धानुब्रजनादिलक्षणा पूजा - गन्धमाल्यवस्त्रपात्रान्नपानप्रदानादिसत्काररूपा वर्णनं वर्ण:श्लाघनं तेन ज्वलनं - ज्ञानादिगुणोद्भासनं वर्णज्वलनं तथा वर्जनं-परिहरणमवर्णवादस्य - अश्लाघायाः आशातना - मनोवाक्कायैः प्रतीपवर्तनं तस्याः परिहारः - प्रतिषेधः आशातनापरिहारः, एष दशस्थानविषयत्वाद्दशविधो दर्शनविनयः, सम्यक्त्वे सति अस्य भावात्सम्यक्त्ववि - नयः 'समासेन' सङ्क्षेपेण द्रष्टव्यः, विस्तरतस्तु शास्त्रान्तरादवसेय इति ॥ ९३१ ॥ 'तिसुद्धि'त्ति व्याचिख्यासुराह - ' मोत्तूणे 'त्यादि, 'मुक्तवा' विमुच्य 'जिनं' वीतरागं मुक्तत्वा च 'जिनमतं' स्यात्पदलाञ्छिततया तीर्थकृद्भिः प्रणीतं यथावस्थितं जीवाजीवादितत्त्वं तथा जिनमतस्थितांश्च - प्रतिपन्नपारमेश्वरप्रवचनान् साध्वादीन् मुक्त्वा शेषमेकान्तग्रहप्रस्तं जगञ्चिन्त्यमानं - परिभाव्यमानं 'संसारकच्च वारं 'ति संसारमध्ये कचवरनिकरप्रायमसारमित्यर्थः, जिमादित्रितयमेव सारं शेषं तु सर्वमप्यसारमिति चिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति ॥ ९३२ ॥ 'पंचगय दोसं 'ति प्रकटयन्नाह - 'संके' त्यादि, शङ्का - सर्वज्ञोक्तवचसि संशयः काङ्क्षा-अन्यान्यदर्शनाभिलाषः विचिकित्सा - सदाचारसाध्वादिनिन्दा तथा कुत्सितं लिङ्ग-दर्शनं येषां ते कुलिङ्गिनः -- कुतीर्थिकाः तेषु विषये प्रशंसा - श्लाघा तथा तद्विषय | एव संस्तवः - सम्भाषणादिना परिचयः, एते पश्वापि शङ्कादयः सम्यक्त्वस्य मालिन्यहेतुत्वादतीचारा - दोषाः सम्यग्दृष्टिना प्रयत्नेन परिहर्तव्या - वर्जनीयाः, विशेषतस्त्वेतेषां खरूपं षष्ठे श्रावकप्रतिक्रमणातिचारद्वारे प्रतिपादितमिति ॥ ९३३ ॥ 'अट्ठपभावणं'ति विवरीपुराह - 'पावयणी' त्यादि, प्रवचनं - द्वादशाङ्गं तदस्यास्त्यतिशयवदिति प्रावचनी - युगप्रधानागमः, धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी, यः क्षीराश्रवादिलब्धिसम्पन्नः सजलजलधरध्वानानुकारिणा नादेनाक्षेपणीविक्षेपणीसंवेजनीनिर्बेदिनीलक्षणां चतुर्विधां जनितजनमनः प्रमोदप्रथां धर्मकथां कथयति, वादिप्रतिवादिसभ्य सभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षप्रतिक्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी, निरुपमवादलब्धिसम्पन्नत्वेन वावदूकवादिवृन्दारकवृन्दैरप्य मन्दीकृत वाग्विभव इति भावः, निमित्तं - त्रैकालिक लाभालाभप्रतिपादकं शास्त्रं तद्वेधी वा स नैमित्तिकः सुनिश्चितातीतादिनिमित्तवेदीत्यर्थः, विप्रकृष्टं - अष्टमप्रभृतिकं दुस्तपं तपोऽस्यास्तीति तपखी 'विजति मतुब्लोपाद्विद्यावान् विद्या :- प्रज्ञत्यादयः शासनदेवताः ताः सहायके यस्य स विद्यावान् वज्रखामिवत्, अञ्जनपादले पतिलकगुटिकासकलभूताकर्षणवै क्रियत्वप्रभृतयः सिद्धयः ताभिः सिद्ध्यति स्मेति सिद्धः, कवते - नवनवभङ्गीवैदग्ध्यदिग्धैः पाकातिरेकरसनीयरसरहस्यास्वादमेदुरितसहृदयहृदयानन्दैर्निःशेषभाषावैदग्ध्यहृद्य हृद्यैर्गद्यपद्यप्रबन्धैर्वर्णनं करोतीति कविः, एते प्रावचन्यादयोऽष्टौ प्रभावयन्ति - स्वतः प्रकाशकस्वभावमेव देशकालाद्यौचित्येन सहायकरणात्प्रवचनं प्रकाशयन्तीति प्रभावकाः कथिताः, तेषां च कर्म प्रभावना, सा च सम्यक्त्वं निर्मलीकरोतीति, अन्यत्र पुनरन्यथाऽष्टौ प्रभावका उक्तास्तथाहि – “अइसेसइड्डि १ धम्मकहि २ वाई ३ आयरिय ४ खवग ५ नेमित्ती ६ । विज्जा ७ रायागणसंमया ८ य तित्थं पभावंति ॥ १ ॥” [ अतिशेषर्धयो धर्मकथको वादी आचार्यः क्षपकः नैमित्तिकः विद्यासिद्धः राजगणसंमतश्च तीर्थं प्रभावयन्ति ॥ १ ॥ ] तत्र अतिशेषा - अवधिमन:पर्ययज्ञानामर्षौषध्यादयोऽतिशयास्ते तैर्वा ऋद्धिर्यस्य सोऽतिशेषर्द्धिः, राजसम्मता - नृपवल्लभाः गणसम्मता -महाजनादिबहुमता इति ॥ ९३४ ॥ 'भूसण' त्ति व्याचिख्यासुराह -
184

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310