Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
हवंति । आवकहियाण भइया" इति [इत्वराणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति । यावत्कथिकानां भक्ताः] अथायं कल्यो यस्य समीपे प्रतिपद्यते तं सार्धगाथया प्राह-'पडिवजेत्यादि प्रतिपद्यमानका:-पारिहारिककल्पं प्रतिपत्तुकामाः पुनर्जिनसकाशे-तीर्यकरपार्श्वे प्रतिप. द्यन्ते, तीर्थकरसमीपासेवकस्य वा पार्श्वे, येनैतत्तपत्तीर्थकरसमीपे प्रतिपन्नपूर्व भवति तत्सकाशे वा प्रतिपद्यन्ते इत्यर्थः, एतवयं मुक्त्वा न पुनरन्यस्य पार्श्वे प्रतिपत्तिरिति, एतेषां यच्चरणं-चारित्रं तत्परिहारविशुद्धिकमभिधीयते, परिहारेण-तपोविशेषेण विशुद्धिः-निर्मलता यस्मिन् चारित्रे इति व्युत्पत्तेः ६०९-१०॥अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा सम्भवन्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ बहूनि द्वाराणि प्रवचने निरूप्यन्ते अस्माभिस्तु ग्रन्थगौरवभीरुमिर्विनेयजनानुप्रहाय कानिचिद्दर्श्यन्ते-(प्रन्थानं ६०००) तत्र क्षेत्रद्वारे द्विधा मार्गणा-जन्मतः सद्भावतश्च, तत्र यत्र क्षेत्रे जन्म तत्र जन्मतो मार्गणा, यत्र च कल्पं प्रतिपद्यते तत्र सद्भावतः, वत्र जन्मतः सद्भावतश्व पचासु भरतेषु पञ्चसु चैरवतेषु प्राप्यन्ते नतु महाविदेहेषु, न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् , उक्तं च-खेचे भरहेवएसु होंति संहरणवजिया नियमा[क्षेत्रे भरतैरवतयोर्भवन्ति संहरणवर्जिता नियमात् । १ । कालद्वारे अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म सद्भावः पुनस्तृतीये चतुर्थे वा, उक्तं च-ओसप्पिणीए दोसुं जम्मणओ तीसु संतिभावे य । उस्सप्पिणि विवरीओ जम्मणो संतिभावे य॥१॥" [अवस. पिण्यां द्वयोर्जन्मतस्तिसृषु सद्भावे च । उत्सर्पिण्यां विपरीतो जन्मतः सद्भावतश्च ॥ १॥] नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्येव, महाविदेहक्षेत्रे तेषामसम्भवात् २ । तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमान एव सम्भवति न तूच्छेदे नानुत्पत्त्या वा तदभावे जातिस्मरणादिना, उक्तं च-"तित्थेत्ति नियमओषिय होइ स तित्थंमि न उण पदभावे । विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥१॥" [तीर्थ इति नियमत एव भवति स तीर्थे नतु तदभावे । विगतेऽनुत्पमे वा जातिस्मरणादिकैस्तु ॥१॥1३। पर्यायद्वारे पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च, तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणो, उक्तं च पञ्चवस्तुके-"एयस्स एस नेओ गिहिपरियाओ जहन्न गुणतीसा। जइपरियाओ वीसा दोसुवि उकोस देसूणा ॥१॥" [एतस्यैष शेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् यतिपर्यायो विंशति: द्वयोरप्युत्कर्षतो देशोना (पूर्वकोटी)॥१॥1 यत्पुनरत्र सूत्रे-"जम्मेण तीसवरिसो परियारण गुणवीसवरिसो य । परिहारं पट्ठविउं कप्पइ मणुओ हु एरिसओ॥१॥" इत्युक्तं तदसङ्गतमिव लक्ष्यते, कल्पादिमिर्व्यभिचारात् , यदुक्तं कल्पभाष्ये
-"गिहिपरियाए जहन्नओ गुणतीसा । जइपरियाए वीसा दोसुं उक्कोसदेसूणा ॥१॥" [गृहिपर्याये जघन्यत एकोनत्रिंशत् यतिपर्याय विंशतिः द्वयोरुत्कर्षतो देशोना ॥ १॥४। आगमद्वारे अपूर्वमागमं स नाधीते, यस्मात्तं कल्पमधिकृत्य गृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक्प्रायोऽनुस्मरति, आह च-"अप्पुठ्वं नाहिजह आगममेसो पडुच्च तं कप्पं । जमुचियपगहियजोगाराहणओ एस कयकिच्चो ॥१॥ पुन्वाहीयं तु तयं पायं अणुसरह नियमेवेसो । एग. ग्गमणो सम्मं विस्सोयसियाएँ खयहेऊ ॥२॥" [अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पं । यदुचितप्रगृहीतयोगाराधनात एष कृतकृत्यः ॥१॥ पूर्वाधीतं तु तं नित्यमेवैषोऽनुस्मरति । एकाप्रमनाः सम्यक् विस्रोतसिकायाः क्षयहेतोः॥२॥] ५ । वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवेदो वा भवेन्नपुंसकवेदो वा, न स्त्रीवेदः, खियाः परिहारविशुद्धिकल्पप्रतिपत्त्यसम्भवात् , अतीतनयमधिकृत्य पुनः पूर्वप्रतिपमश्चिन्यमानः सवेदो वा भवेदवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेदः, उक्तंच-"वेदो पवित्तिकाले इत्थीवज्जो उ होइ एगयरो। पुव्वपडिवनगो पुण होइ सवेदो अवेदो वा ॥१॥" [वेदः प्रवृत्तिका कतरः । पूर्वप्रतिपन्नकः पुनर्भवति सवेदोऽवेदो वा ॥१॥] ६ । कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे, 'ठियकप्पंमि य नियमा इति वचनात् , तत्र आचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्यु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षटसु अस्थितास्तत्कल्पोऽस्थितकल्पः ७ । लिङ्गद्वारे नियमतो द्विविधेऽपि लिने भवन्ति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात ८ध्यानद्वारे धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः ९ । गणनाद्वारे जघन्यतनयो गणाः प्रतिपद्यन्ते उत्कर्षतः शतसङ्ख्याः , पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च-"गणओ तिन्नेव गणा जहन्न पडिवत्ति सयस उकोसो । उक्कोस जहन्नेण य सयसोश्चिय पुव्वपडिवना ॥ १ ॥ सत्तावीस जहन्ना सहस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन्न जहन्न उकोसो ॥२॥" [गणतनय एव गणा जघन्यतः प्रतिपत्तौ शतश उत्कृष्टतः । उत्कृष्टतो जघन्यतश्च शतशः एव पूर्वप्रतिपन्नाः॥१॥ सप्तविंशतिर्जघन्यतः सहस्रमुत्कृष्टतश्च प्रतिपत्तौ । शतशः सहस्रशो वा प्रतिपन्ना जघन्यात् उत्कृष्टाञ्च ॥ २॥] अन्यच्च यदा पूर्वप्रतिफअकलमध्यादेको निर्गच्छति अन्यः प्रविशति तदा न्यूनप्रक्षेपे प्रतिपत्तो कदाचिदेकोऽपि भवति पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च-"पडिवजमाण भयणाएँ होज एकोऽवि ऊणपक्खेवो । पुव्वपडिवन्नयावि य भइया एको पुहुत्तं वा ॥ १॥"।[प्रतिपद्यमाना भजनया ऊनप्रक्षेपे एकोऽपि भवेत् पूर्वप्रतिपन्ना अपि च भक्ताः एकः पृथत्वं वा ॥१॥] १०।
114

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310